Loading...
अथर्ववेद > काण्ड 8 > सूक्त 10 > पर्यायः 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 15
    सूक्त - अथर्वाचार्यः देवता - विराट् छन्दः - साम्न्यनुष्टुप् सूक्तम् - विराट् सूक्त

    तां धृ॒तरा॑ष्ट्र ऐराव॒तोधो॒क्तां वि॒षमे॒वाधो॑क्।

    स्वर सहित पद पाठ

    ताम् । धृ॒तऽरा॑ष्ट्र: । ऐ॒रा॒ऽव॒त: । अ॒धो॒क् । ताम् । वि॒षम् । ए॒व । अ॒धो॒क् ॥१४.१५॥


    स्वर रहित मन्त्र

    तां धृतराष्ट्र ऐरावतोधोक्तां विषमेवाधोक्।

    स्वर रहित पद पाठ

    ताम् । धृतऽराष्ट्र: । ऐराऽवत: । अधोक् । ताम् । विषम् । एव । अधोक् ॥१४.१५॥

    अथर्ववेद - काण्ड » 8; सूक्त » 10; पर्यायः » 5; मन्त्र » 15

    टिप्पणीः - १५−(ताम्) विराजम् (धृतराष्ट्रः) धृतं राष्ट्रं येन। राज्यधारकः (ऐरावतः) ऋज्रेन्द्राग्र०। उ० २।२८। इण् गतौ−रन् निपात्यते। इरा मतुप्। तदधीते तद्वेद। पा० ४।२।५९। इरावत्-अण्। इरावतां भूमिवतां स्वभाववेत्ता (विषम्) अ० ४।६।१। शरीरनाशकं द्रव्यम्। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top