अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 9
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - चतुष्पदोष्णिक्
सूक्तम् - विराट् सूक्त
सोद॑क्राम॒त्सेत॑रज॒नानाग॑च्छ॒त्तामि॑तरज॒ना उपा॑ह्वयन्त॒ तिरो॑ध॒ एहीति॑।
स्वर सहित पद पाठसा । उत् । अ॒क्रा॒म॒त् । सा । इ॒त॒र॒ऽज॒नान् । आ । अ॒ग॒च्छ॒त् । ताम् । इ॒त॒र॒ऽज॒ना: । उप॑ । अ॒ह्व॒य॒न्त॒ । तिर॑:ऽधे । आ । इ॒हि॒ । इति॑ ॥१४.९॥
स्वर रहित मन्त्र
सोदक्रामत्सेतरजनानागच्छत्तामितरजना उपाह्वयन्त तिरोध एहीति।
स्वर रहित पद पाठसा । उत् । अक्रामत् । सा । इतरऽजनान् । आ । अगच्छत् । ताम् । इतरऽजना: । उप । अह्वयन्त । तिर:ऽधे । आ । इहि । इति ॥१४.९॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 5;
मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(इतरजनान्) अन्यलोकान्। पामरान्। अज्ञानिनः (तिरोधे) तिरस्+दधातेः-अङ्, टाप्। हे अन्तर्धे। गुप्तरूपशक्ते। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें