Loading...
अथर्ववेद > काण्ड 8 > सूक्त 10 > पर्यायः 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 9
    सूक्त - अथर्वाचार्यः देवता - विराट् छन्दः - चतुष्पदोष्णिक् सूक्तम् - विराट् सूक्त

    सोद॑क्राम॒त्सेत॑रज॒नानाग॑च्छ॒त्तामि॑तरज॒ना उपा॑ह्वयन्त॒ तिरो॑ध॒ एहीति॑।

    स्वर सहित पद पाठ

    सा । उत् । अ॒क्रा॒म॒त् । सा । इ॒त॒र॒ऽज॒नान् । आ । अ॒ग॒च्छ॒त् । ताम् । इ॒त॒र॒ऽज॒ना: । उप॑ । अ॒ह्व॒य॒न्त॒ । तिर॑:ऽधे । आ । इ॒हि॒ । इति॑ ॥१४.९॥


    स्वर रहित मन्त्र

    सोदक्रामत्सेतरजनानागच्छत्तामितरजना उपाह्वयन्त तिरोध एहीति।

    स्वर रहित पद पाठ

    सा । उत् । अक्रामत् । सा । इतरऽजनान् । आ । अगच्छत् । ताम् । इतरऽजना: । उप । अह्वयन्त । तिर:ऽधे । आ । इहि । इति ॥१४.९॥

    अथर्ववेद - काण्ड » 8; सूक्त » 10; पर्यायः » 5; मन्त्र » 9

    टिप्पणीः - ९−(इतरजनान्) अन्यलोकान्। पामरान्। अज्ञानिनः (तिरोधे) तिरस्+दधातेः-अङ्, टाप्। हे अन्तर्धे। गुप्तरूपशक्ते। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top