Loading...
अथर्ववेद > काण्ड 2 > सूक्त 10

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 10/ मन्त्र 3
    सूक्त - भृग्वङ्गिराः देवता - वातः, चत्वारो दिशश्च छन्दः - सप्तापदा धृतिः सूक्तम् - पाशमोचन सूक्त

    शं ते॒ वातो॑ अ॒न्तरि॑क्षे॒ वयो॑ धा॒च्छं ते॑ भ॒वन्तु॑ प्र॒दिश॒श्चत॑स्रः। ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥

    स्वर सहित पद पाठ

    शम् । ते॒ । वात॑: । अ॒न्तरि॑क्षे । वय॑: । धा॒त् । शम् । ते॒ । भ॒वन्तु॒ । प्र॒ऽदिश॑: । चत॑स्र: । ए॒व । अ॒हम् । त्वाम् । क्षे॒त्रि॒यात् । नि:ऋ॑त्या: । जा॒मि॒ऽशं॒सात् । द्रु॒ह: । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । अ॒ना॒गस॑म् । ब्रह्म॑णा । त्वा॒ । कृ॒णो॒मि॒ । शि॒वे इति॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् ॥१०.३॥


    स्वर रहित मन्त्र

    शं ते वातो अन्तरिक्षे वयो धाच्छं ते भवन्तु प्रदिशश्चतस्रः। एवाहं त्वां क्षेत्रियान्निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥

    स्वर रहित पद पाठ

    शम् । ते । वात: । अन्तरिक्षे । वय: । धात् । शम् । ते । भवन्तु । प्रऽदिश: । चतस्र: । एव । अहम् । त्वाम् । क्षेत्रियात् । नि:ऋत्या: । जामिऽशंसात् । द्रुह: । मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.३॥

    अथर्ववेद - काण्ड » 2; सूक्त » 10; मन्त्र » 3

    पदार्थ -

    १.(अन्तरिक्षे) = अन्तरिक्ष में गति करनेवाला यह (वात:) = वायु (ते) = तेरे लिए (शम्) = शान्तिकर हो और (बयः) = दीर्घायुष्य को (धात्) = करे। शुद्धवायु दीर्घायु का कारण बनती ही है। सदा शुद्ध वायु में श्वास लेने से रोग होने की सम्भावना ही नहीं रहती।'अन्तरिक्षे' शब्द का प्रयोग यह संकेत कर रहा है कि शुद्ध वायु मन की प्रसन्नता का भी मूल बनती है। जैसे अन्तरिक्ष में वायु निरन्तर चल रही है, इसीप्रकार हृदयान्तरिक्ष में भी धर्म का संकल्प कभी सुप्त नहीं होना चाहिए। २. (ते) = तेरे लिए (चतस्त्रः) = चारों (प्रदिश:) = प्रकृष्ट दिशाएँ (शम् भवन्तु) = शान्ति देनेवाली हों। ये 'प्राची, प्रतीची, अवाची, उदीची, नामवाली दिशाएँ तुझे क्रमश: 'आगे बढ़ने [प्र अञ्च् गति], इन्द्रियों को विषयों से लौटाने, [प्रति अञ्च] नसता अब अञ्च तथा ऊर्ध्व गति-उन्नतिपथ पर चलने उद् अञ्च का उपदेश करती हुई तेरी वास्तविक शान्ति का कारण बनें। ३. (एव) = इसप्रकार [क] अन्तरिक्ष में चलनेवाली वायु से हदयान्तरिक्ष में कर्म की प्ररेणा लेने के द्वारा तथा [ख] दिशाओं से प्रगति, प्रत्याहार, प्रश्रय [विनय] व उन्नति का पाठ पढ़ने के द्वारा अहम् में त्वाम्-तुझे क्षेत्रियादि रोगों से जनित कष्टों से मुक्त करता हूँ। शेष पूर्ववत् ।

    भावार्थ -

    हदय में कर्मसंकल्प तथा प्रगति, प्रत्याहार, प्रश्रय व प्रकर्ष [उन्नति] का भाव हमें रोगों व द्रोहादि अशुभ वृत्तियों से बचाता है।

    इस भाष्य को एडिट करें
    Top