Loading...
अथर्ववेद > काण्ड 2 > सूक्त 10

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 10/ मन्त्र 8
    सूक्त - भृग्वङ्गिराः देवता - द्यावापृथिवी छन्दः - सप्तापदा धृतिः सूक्तम् - पाशमोचन सूक्त

    सूर्य॑मृ॒तं तम॑सो॒ ग्राह्या॒ अधि॑ दे॒वा मु॒ञ्चन्तो॑ असृज॒न्निरेण॑सः। ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥

    स्वर सहित पद पाठ

    सूर्य॑म् । ऋ॒तम् । तम॑स: ग्राह्या॑: । अधि॑ । दे॒वा: । मु॒ञ्चन्त॑: ।अ॒सृ॒ज॒न् । नि: । एन॑स: । ए॒व । अ॒हम् । त्वाम् । क्षे॒त्रि॒यात् । नि:ऋ॑त्या: । जा॒मि॒शंसात् । द्रु॒ह: । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । अ॒ना॒गस॑म् । ब्रह्म॑णा । त्वा॒ । कृ॒णो॒मि॒ । शि॒वे इति॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् ॥१०.८॥


    स्वर रहित मन्त्र

    सूर्यमृतं तमसो ग्राह्या अधि देवा मुञ्चन्तो असृजन्निरेणसः। एवाहं त्वां क्षेत्रियान्निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥

    स्वर रहित पद पाठ

    सूर्यम् । ऋतम् । तमस: ग्राह्या: । अधि । देवा: । मुञ्चन्त: ।असृजन् । नि: । एनस: । एव । अहम् । त्वाम् । क्षेत्रियात् । नि:ऋत्या: । जामिशंसात् । द्रुह: । मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.८॥

    अथर्ववेद - काण्ड » 2; सूक्त » 10; मन्त्र » 8

    पदार्थ -

    १. (देवा:) = देववृत्ति के पुरुष (तमस:) = अज्ञान अन्धकार से तथा (ग्राह्या:) = सन्धिवात आदि जकड़ लेनेवाले रोगों से और (एनसः) = पापों से (अधिमुञ्चन्त:) = अपने को मुक्त करते हुए (सूर्यम्) = मस्तिष्क में ज्ञान-सूर्य को तथा (ऋतम्) = व्यवहार में ऋत को-प्रत्येक क्रिया को नियमितरूप से करने को (नि: असृजन) = निश्चय से उत्पन्न करते हैं। मस्तिष्क में ज्ञान के सूर्य, हृदय में निष्पापता तथा क्रियाओं [हाथों] में ऋत के होने पर मनुष्य परिपूर्ण जीवनवाला बनता है। २. (एव) = इसप्रकार तमस, नाही व एनस् से मुक्ति के द्वारा (अहम्) = मैं (त्वाम्) = तुझे क्षेत्रियादि रोगों व तजनित कष्टों से मुक्त करता हूँ। [शेष पूर्ववत् ।

    भावार्थ -

    मस्तिष्क में तमस् न हो, शरीर में ग्राही न हो तथा मन में एनस् न हो तो जीवन सूर्य व ऋतवाला बनता है।

    इस भाष्य को एडिट करें
    Top