अथर्ववेद - काण्ड 2/ सूक्त 10/ मन्त्र 5
सूक्त - भृग्वङ्गिराः
देवता - सूर्यः
छन्दः - सप्तापदा धृतिः
सूक्तम् - पाशमोचन सूक्त
तासु॑ त्वा॒न्तर्ज॒रस्या द॒धामि॒ प्र यक्ष्म॑ एतु॒ निरृ॑तिः परा॒चैः। ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
स्वर सहित पद पाठतासु॑ । त्वा॒ । अ॒न्त:। ज॒रसि॑ । आ । द॒धा॒मि॒ । प्र । यक्ष्म॑: । ए॒तु॒ । नि:ऋ॑ति:। प॒रा॒चै: । ए॒व । अ॒हम् । त्वाम् । क्षे॒त्रि॒यात् । नि:ऋ॑त्या: । जा॒मि॒ऽशं॒सात् । द्रु॒ह: । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । अ॒ना॒गस॑म् । ब्रह्म॑णा । त्वा॒ । कृ॒णो॒मि॒ । शि॒वे इति॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् ॥१०.५॥
स्वर रहित मन्त्र
तासु त्वान्तर्जरस्या दधामि प्र यक्ष्म एतु निरृतिः पराचैः। एवाहं त्वां क्षेत्रियान्निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥
स्वर रहित पद पाठतासु । त्वा । अन्त:। जरसि । आ । दधामि । प्र । यक्ष्म: । एतु । नि:ऋति:। पराचै: । एव । अहम् । त्वाम् । क्षेत्रियात् । नि:ऋत्या: । जामिऽशंसात् । द्रुह: । मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 10; मन्त्र » 5
विषय - यक्ष्म व निर्गति का निराकरण
पदार्थ -
१. (तासु) = ऊपर के मन्त्र में वर्णित वायुप्रवाह व सूर्य प्रकाशवाली दिशाओं के (अन्तः) = अन्दर हे रुग्ण-पुरुष! (त्वाम्) = तुझे (जरसि आदधामि) = जरा में स्थापित करता हूँ, अर्थात् सदा इन दिशाओं में जीवन यापन का अवसर देते हुए मैं तुझे जरापर्यन्त नीरोग रखते हुए सौ वर्ष के आयुष्यवाला करता हूँ। २. ऐसे स्थान में रहने से (यक्ष्म:) = तेरा राजयक्ष्मादि क्षेत्रिय रोग (प्रैतु) = तुझे छोड़कर चला जाए। (निर्ऋति:) = तेरे रोग की निदानभूत पापदेवता (पराचैः) = पराङ्मुखी होकर दूर चली जाए। ३. (एव) = इसप्रकार खुले स्थान में निवास के द्वारा (अहम्) = मैं (त्वाम्) = तुझे क्षेत्रिय आदि रोगों से (मुञ्चामि) = मुक्त करता हूँ। [शेष पूर्ववत्] |
भावार्थ -
खुले स्थान में निवास हमें रोगों से बचाए और दीर्घ जीवन प्राप्त कराए।
इस भाष्य को एडिट करें