Loading...
अथर्ववेद > काण्ड 2 > सूक्त 10

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 10/ मन्त्र 7
    सूक्त - भृग्वङ्गिराः देवता - निर्ऋतिः छन्दः - सप्तापदा धृतिः सूक्तम् - पाशमोचन सूक्त

    अहा॒ अरा॑ति॒मवि॑दः स्यो॒नमप्य॑भूर्भ॒द्रे सु॑कृ॒तस्य॑ लो॒के। ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥

    स्वर सहित पद पाठ

    अहा॑: । अरा॑तिम् । अवि॑द: । स्यो॒नम् । अपि॑ । अ॒भू॒: । भ॒द्रे । सु॒ऽकृ॒तस्य॑ । लो॒के । ए॒व । अ॒हम् । त्वाम् । क्षे॒त्रि॒यात् । नि:ऽऋ॑त्या: । जा॒मि॒ऽशं॒सात् । द्रु॒ह: । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । अ॒ना॒गस॑म् । ब्रह्म॑णा । त्वा॒ । कृ॒णो॒मि॒ । शि॒वे इति॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् ॥१०.७॥


    स्वर रहित मन्त्र

    अहा अरातिमविदः स्योनमप्यभूर्भद्रे सुकृतस्य लोके। एवाहं त्वां क्षेत्रियान्निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥

    स्वर रहित पद पाठ

    अहा: । अरातिम् । अविद: । स्योनम् । अपि । अभू: । भद्रे । सुऽकृतस्य । लोके । एव । अहम् । त्वाम् । क्षेत्रियात् । नि:ऽऋत्या: । जामिऽशंसात् । द्रुह: । मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.७॥

    अथर्ववेद - काण्ड » 2; सूक्त » 10; मन्त्र » 7

    पदार्थ -

    १. (अरातिम्) = न देने की वृत्ति को [रा दाने] (अहा:) = तूने छोड़ दिया है। तू दान की वृत्तिवाला बना है। कृपणता से ऊपर उठकर तू उदार हुआ है, परिणामत: तूने (स्योनम्) = सख को (अविदः) = पाया है और (भद्रे) = कल्याण व सुखवाले (सकत्तस्य) = पुण्य के लोके-लोक में अपि (अभू:) = तेरा निवास हुआ है। २. व्याकरण के अनुसार यहाँ 'अपि' शब्द 'पद के अर्थ' में आया है, अत: यहाँ जीवन-निवासादि पदार्थ ही अभिप्रेत हैं। इस भूलोक में तेरा चिरकाल निवास, अर्थात् दीर्घ जीवन हुआ है। ३. (एव) = इसप्रकार 'अ-राति:'-अदान की भावना को छोड़ने के कारण (अहम्) = मैं (त्वाम्) = तुझे क्षेत्रिय आदि रोगों व तजनित कष्टों से मुक्त करता हूँ। [शेष पूर्ववत्] ।

    भावार्थ -

    हम अदानवृत्ति से ऊपर उठकर रोगों व पापों से मुक्त हों।

    इस भाष्य को एडिट करें
    Top