Loading...
अथर्ववेद > काण्ड 2 > सूक्त 33

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 33/ मन्त्र 4
    सूक्त - ब्रह्मा देवता - यक्षविबर्हणम्(पृथक्करणम्) चन्द्रमाः, आयुष्यम् छन्दः - अनुष्टुप्, चतुष्पाद्भुरिगुष्णिक् सूक्तम् - यक्षविबर्हण

    आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोरु॒दरा॒दधि॑। यक्ष्मं॑ कु॒क्षिभ्या॑म्प्ला॒शेर्नाभ्या॒ वि वृ॑हामि ते ॥

    स्वर सहित पद पाठ

    आ॒न्त्रेभ्य॑: । ते॒ । गुदा॑भ्य: । व॒नि॒ष्ठो: । उ॒दरा॑त् । अधि॑ । यक्ष्म॑म् । कु॒क्षिऽभ्या॑म् । प्ला॒शे: । नाभ्या॑: । वि । वृ॒हा॒मि॒ । ते॒ ॥३३.४॥


    स्वर रहित मन्त्र

    आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोरुदरादधि। यक्ष्मं कुक्षिभ्याम्प्लाशेर्नाभ्या वि वृहामि ते ॥

    स्वर रहित पद पाठ

    आन्त्रेभ्य: । ते । गुदाभ्य: । वनिष्ठो: । उदरात् । अधि । यक्ष्मम् । कुक्षिऽभ्याम् । प्लाशे: । नाभ्या: । वि । वृहामि । ते ॥३३.४॥

    अथर्ववेद - काण्ड » 2; सूक्त » 33; मन्त्र » 4

    पदार्थ -

    १. (ते) = तेरी (आन्त्रेभ्य:) = आँतों से (गदाभ्यः) = गुदा से-मल-मूत्र-प्रवहण मार्गों से (वनिष्ठो:) = स्थविरान्त्र से [मलस्थान से], (उदरात् अधि) = सर्वाधारभूत जठर से (यक्ष्मम्) = रोग को (विवहामि) = पृथक् करता हूँ। २. (कुक्षिभ्याम्) = दक्षिण व उत्तर उदर-भागों से [दाएँ-बाएँ पासे से] (प्लाशे:) = बहुछिद्र मलपात्र से [अन्दर की थैली से] और (नाभ्या:) = नाभि से (ते) = तेरे (यक्ष्मम्) = रोगों को (विवृहामि) = निकाल फेंकता हूँ।

    भावार्थ -

    आन्त्र आदि प्रदेशों से रोग-बीजों को दूर किया जाए।

    इस भाष्य को एडिट करें
    Top