अथर्ववेद - काण्ड 2/ सूक्त 33/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - यक्षविबर्हणम्,(पृथक्करणम्) चन्द्रमाः, आयुष्यम्
छन्दः - ककुम्मत्यनुष्टुप्
सूक्तम् - यक्षविबर्हण
हृद॑यात्ते॒ परि॑ क्लो॒म्नो हली॑क्ष्णात्पा॒र्श्वाभ्या॑म्। यक्ष्मं॒ मत॑स्नाभ्यां प्ली॒ह्नो य॒क्नस्ते॒ वि वृ॑हामसि ॥
स्वर सहित पद पाठहृद॑यात् । ते॒ । परि॑ । क्लो॒म्न: । हली॑क्ष्णात् । पा॒र्श्वाभ्या॑म् । यक्ष्म॑म् । मत॑स्नाभ्याम् । प्ली॒ह्न: । य॒क्न: । ते॒ । वि । वृ॒हा॒म॒सि॒ ॥३३.३॥
स्वर रहित मन्त्र
हृदयात्ते परि क्लोम्नो हलीक्ष्णात्पार्श्वाभ्याम्। यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस्ते वि वृहामसि ॥
स्वर रहित पद पाठहृदयात् । ते । परि । क्लोम्न: । हलीक्ष्णात् । पार्श्वाभ्याम् । यक्ष्मम् । मतस्नाभ्याम् । प्लीह्न: । यक्न: । ते । वि । वृहामसि ॥३३.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 33; मन्त्र » 3
पदार्थ -
१. हे रुग्ण! (ते) = तेरे (हृदयात्) = हदयपुण्डरीक से, (परिक्लोम्न:) = हृदय के समीपस्थ फेफड़े से, - (हलीक्ष्णात्)= पित्ताशय से, (पाश्र्वाभ्याम्) = दोनों कोखों से-पावियवों से (यक्ष्मम) = रोग को (विवृहामसि) = पृथक् करते हैं। २. (ते) = तेरे (मतस्नाभ्याम्) = गुदों से (प्लीह्नः) = तिल्ली से और (यक्र:) = जिगर से रोग को दूर करते हैं।
भावार्थ -
हृदयादि प्रदेशों से रोग का उन्मूलन किया जाए।
इस भाष्य को एडिट करें