Loading...
अथर्ववेद > काण्ड 2 > सूक्त 33

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 33/ मन्त्र 6
    सूक्त - ब्रह्मा देवता - यक्षविबर्हणम्(पृथक्करण्म्) चन्द्रमाः, आयुष्यम् छन्दः - उष्णिग्गर्भा निचृदनुष्टुप् सूक्तम् - यक्षविबर्हण

    अ॒स्थिभ्य॑स्ते म॒ज्जभ्यः॒ स्नाव॑भ्यो ध॒मनि॑भ्यः। यक्ष्म॑म्पा॒णिभ्या॑म॒ङ्गुलि॑भ्यो न॒खेभ्यो॒ वि वृ॑हामि ते ॥

    स्वर सहित पद पाठ

    अ॒स्थिऽभ्य॑: । ते॒ । म॒ज्जऽभ्य॑: । स्नाव॑ऽभ्य: । ध॒मनि॑ऽभ्य: । यक्ष्म॑म् । पा॒णिऽभ्या॑म् । अ॒ङ्गुलि॑ऽभ्य: । न॒खेभ्य॑: । वि । वृ॒हा॒मि॒ । ते॒ ॥३३.६॥


    स्वर रहित मन्त्र

    अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः। यक्ष्मम्पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥

    स्वर रहित पद पाठ

    अस्थिऽभ्य: । ते । मज्जऽभ्य: । स्नावऽभ्य: । धमनिऽभ्य: । यक्ष्मम् । पाणिऽभ्याम् । अङ्गुलिऽभ्य: । नखेभ्य: । वि । वृहामि । ते ॥३३.६॥

    अथर्ववेद - काण्ड » 2; सूक्त » 33; मन्त्र » 6

    पदार्थ -

    १. (ते) = तेरी (अस्थिभ्यः) = हड्डियों से, (मज्जभ्य:) = मज्जासे यक्ष्मम् रोग को (विवृहामि) = दूर करता हूँ। यहाँ अस्थि और मज्जा शब्द सब धातुओं के प्रतीक हैं[अस्थिमज्जाशब्दौ सर्वधातूपलक्षको सा०]। शरीरगत सब धातुओं से रोग को दूर करता हूँ। (स्नावभ्य:) = सूक्ष्म शिराओं से तथा (धमनिभ्यः) = स्थूल शिराओं से तेरे रोग को दूर करता हूँ। २. (ते) = तेरे (पाणिभ्याम्) = हाथों से, (अगलिभ्यः) = अंगुलियों से तथा (नखेभ्यः) = नखों से (यक्ष्मम्) = रोग को (विवहामि) = दुर करता हूँ।

    भावार्थ -

    अस्थ्यादिगत रोगों को दूर किया जाए।

    इस भाष्य को एडिट करें
    Top