अथर्ववेद - काण्ड 2/ सूक्त 33/ मन्त्र 5
सूक्त - ब्रह्मा
देवता - यक्षविबर्हणम्(पृथक्करणम्) चन्द्रमाः, आयुष्यम्
छन्दः - उपरिष्टाद्बृहती
सूक्तम् - यक्षविबर्हण
ऊ॒रुभ्यां॑ ते अष्ठी॒वद्भ्यां॒ पार्ष्णि॑भ्यां॒ प्रप॑दाभ्याम्। यक्ष्मं॑ भस॒द्यं श्रोणि॑भ्यां॒ भास॑दं॒ भंस॑सो॒ वि वृ॑हामि ते ॥
स्वर सहित पद पाठऊ॒रुऽभ्या॑म् । ते॒ । अ॒ष्ठी॒वत्ऽभ्या॑म् । पार्ष्णि॑ऽभ्याम् । प्रऽप॑दाभ्याम् । यक्ष्म॑म् । भ॒स॒द्य᳡म् । श्रोणि॑ऽभ्याम् । भास॑दम् । भंस॑स: । वि । वृ॒हा॒मि॒ । ते॒ ॥३३.५॥
स्वर रहित मन्त्र
ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम्। यक्ष्मं भसद्यं श्रोणिभ्यां भासदं भंससो वि वृहामि ते ॥
स्वर रहित पद पाठऊरुऽभ्याम् । ते । अष्ठीवत्ऽभ्याम् । पार्ष्णिऽभ्याम् । प्रऽपदाभ्याम् । यक्ष्मम् । भसद्यम् । श्रोणिऽभ्याम् । भासदम् । भंसस: । वि । वृहामि । ते ॥३३.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 33; मन्त्र » 5
विषय - ऊरु आदि की नीरोगता
पदार्थ -
१. हे रोगात । (ते) = तेरी (ऊरुभ्याम्) = जाँघों से, (अष्ठीवद्भ्याम्) = घुटनों से (पाणिभ्याम्) = पाँवों के ऊपर-भाग, अर्थात् एडियों से और (प्रपदाभ्याम्) = पाँवों के अग्नभाग से (यक्ष्मम्) = रोग को (विवहामि) = पृथक् करता हूँ। २. (भसद्यम्) = कटिप्रदेश में होनेवाले (यक्ष्मम्) -= रोग को दूर करता हूँ। (श्रोणिभ्याम्) = कटि के अधर-भागों से रोग को दूर करता हूँ। इसीप्रकार (ते) = तेरे (भासदम्) = गुह्यप्रदेश में होनेवाले रोग को (भंसस:) = भासमान गुह्यस्थान से पृथक् करता हूँ [भस दीसौ]।
भावार्थ -
जाँघों आदि प्रदेशों में होनेवाले रोगों को नष्ट किया जाए|
इस भाष्य को एडिट करें