अथर्ववेद - काण्ड 20/ सूक्त 6/ मन्त्र 5
द॑धि॒ष्वा ज॒ठरे॑ सु॒तं सोम॑मिन्द्र॒ वरे॑ण्यम्। तव॑ द्यु॒क्षास॒ इन्द॑वः ॥
स्वर सहित पद पाठद॒धि॒ष्व । ज॒ठरे॑ । सु॒तम् । सोम॑म् । इ॒न्द्र॒ । वरे॑ण्यम् । तव॑ । द्यु॒क्षास॑: । इन्द॑व: ॥६.५॥
स्वर रहित मन्त्र
दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम्। तव द्युक्षास इन्दवः ॥
स्वर रहित पद पाठदधिष्व । जठरे । सुतम् । सोमम् । इन्द्र । वरेण्यम् । तव । द्युक्षास: । इन्दव: ॥६.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 6; मन्त्र » 5
विषय - धुक्षासः, इन्दवः
पदार्थ -
१. हे (इन्द्र) = जितेन्द्रिय पुरुष! तू (सुतम्) = शरीर में उत्पन्न किये गये (वरेण्यम्) = वरणीय (सोमम्) = इस सोम को (जठरे) = अपने जठर में ही अपने ही अन्दर-(दधिष्व) = धारण कर । २. ये सोमकण (तव) = तेरी (यक्षास:) = ज्ञान-ज्योति में निवास का कारण बनेंगे [धु+क्षि] और (इन्दवः) = तुझे शक्तिशाली बनाएँगे।
भावार्थ - शरीर में सुरक्षित सोम शक्ति व ज्ञान-वृद्धि का कारण बनता है।
इस भाष्य को एडिट करें