Loading...
अथर्ववेद > काण्ड 3 > सूक्त 13

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 13/ मन्त्र 4
    सूक्त - भृगुः देवता - वरुणः, सिन्धुः, आपः छन्दः - अनुष्टुप् सूक्तम् - आपो देवता सूक्त

    एको॑ वो दे॒वोऽप्य॑तिष्ठ॒त्स्यन्द॑माना यथाव॒शम्। उदा॑निषुर्म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते ॥

    स्वर सहित पद पाठ

    एक॑: । व॒: । दे॒व: । अपि॑ । अ॒ति॒ष्ठ॒त् । स्यन्द॑माना: । य॒था॒ऽव॒शम् । उत् । आ॒नि॒षु॒: । म॒ही: । इति॑ । तस्मा॑त् । उ॒द॒कम्: । उ॒च्य॒ते॒ ॥१३.४॥


    स्वर रहित मन्त्र

    एको वो देवोऽप्यतिष्ठत्स्यन्दमाना यथावशम्। उदानिषुर्महीरिति तस्मादुदकमुच्यते ॥

    स्वर रहित पद पाठ

    एक: । व: । देव: । अपि । अतिष्ठत् । स्यन्दमाना: । यथाऽवशम् । उत् । आनिषु: । मही: । इति । तस्मात् । उदकम्: । उच्यते ॥१३.४॥

    अथर्ववेद - काण्ड » 3; सूक्त » 13; मन्त्र » 4

    पदार्थ -

    १. (एक:) = वह अद्वितीय (देव:) = दिव्य गुणों का पुञ्ज प्रभु (यथावशम्) = इच्छानुसार (स्यन्दमाना:) = बहते हुए (वः) = तुम्हें (अप्यतिष्ठत्) = अधिष्ठित करता है। जलों का अधिष्ठाता प्रभु ही तो है। (मही: इति) = 'हम कितने महान् हैं' कि प्रभु हमारा अधिष्ठाता है, इसप्रकार (उदानिषु:) = जलों ने उच्छास लिया, (तस्मात्) = इस कारण से (उदकम् उच्यते) = इनका नाम उदक हो गया [उत् अन्+क, नकार लोप]। प्रभु से अधिष्ठित ये महनीय जल सबको प्राणित करते हैं, अत: 'उदक' कहलाते हैं।

    भावार्थ -

    उस अद्वितीय प्रभु से अधिष्ठित ये जल सबके लिए जीवन देनेवाले होते हैं, अत: 'उदक' शब्द वाच्य होते हैं [उत् आनयन्ति प्राणयन्ति]।

    इस भाष्य को एडिट करें
    Top