अथर्ववेद - काण्ड 3/ सूक्त 13/ मन्त्र 1
सूक्त - भृगुः
देवता - वरुणः, सिन्धुः, आपः
छन्दः - निचृदनुष्टुप्
सूक्तम् - आपो देवता सूक्त
यद॒दः सं॑प्रय॒तीरहा॒वन॑दता ह॒ते। तस्मा॒दा न॒द्यो॒ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः ॥
स्वर सहित पद पाठयत् । अ॒द: । स॒म्ऽप्र॒य॒ती॒: । अहौ॑ । अन॑दत । ह॒ते । तस्मा॑त् । आ । न॒द्य᳡: । नाम॑ । स्थ॒ । ता । व॒: । नामा॑नि । सि॒न्ध॒व॒: ॥१३.१॥
स्वर रहित मन्त्र
यददः संप्रयतीरहावनदता हते। तस्मादा नद्यो नाम स्थ ता वो नामानि सिन्धवः ॥
स्वर रहित पद पाठयत् । अद: । सम्ऽप्रयती: । अहौ । अनदत । हते । तस्मात् । आ । नद्य: । नाम । स्थ । ता । व: । नामानि । सिन्धव: ॥१३.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 13; मन्त्र » 1
विषय - नदनात् 'नद्यः'
पदार्थ -
१. (अदः) = [अमुष्मिन्] उस (अहौ) = आहन्तव्य मेघ के (हते) = ताड़ित होने पर हे जलो! तुम (यत्) = चूँकि (संप्रयती:) = मिलकर इधर-उधर हुए (अनदत) = शब्द करते हो, (तस्मात्) = इस कारण से तुम (आ) = अभिमुख्येन-अव्यवधानेन ही (नद्यः नाम स्थ) = 'नद्यः' इस नामवाले हो। २. हे (सिन्धवः) = स्यन्दनशील जलो! (वः) = तुम्हारे (ता) = वे (नामानि) = 'आपः, उदकम्' आदि नाम भी अन्वर्थ ही है |
भावार्थ -
मेघ के विद्युत् से आहत होकर बरसने पर ये जल शब्द करते हुए आगे बढ़ते हैं, अत: 'नद्यः' कहलाते हैं [नद शब्दे]।
इस भाष्य को एडिट करें