Loading...
अथर्ववेद > काण्ड 3 > सूक्त 13

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 13/ मन्त्र 1
    सूक्त - भृगुः देवता - वरुणः, सिन्धुः, आपः छन्दः - निचृदनुष्टुप् सूक्तम् - आपो देवता सूक्त

    यद॒दः सं॑प्रय॒तीरहा॒वन॑दता ह॒ते। तस्मा॒दा न॒द्यो॒ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः ॥

    स्वर सहित पद पाठ

    यत् । अ॒द: । स॒म्ऽप्र॒य॒ती॒: । अहौ॑ । अन॑दत । ह॒ते । तस्मा॑त् । आ । न॒द्य᳡: । नाम॑ । स्थ॒ । ता । व॒: । नामा॑नि । सि॒न्ध॒व॒: ॥१३.१॥


    स्वर रहित मन्त्र

    यददः संप्रयतीरहावनदता हते। तस्मादा नद्यो नाम स्थ ता वो नामानि सिन्धवः ॥

    स्वर रहित पद पाठ

    यत् । अद: । सम्ऽप्रयती: । अहौ । अनदत । हते । तस्मात् । आ । नद्य: । नाम । स्थ । ता । व: । नामानि । सिन्धव: ॥१३.१॥

    अथर्ववेद - काण्ड » 3; सूक्त » 13; मन्त्र » 1

    पदार्थ -

    १. (अदः) = [अमुष्मिन्] उस (अहौ) = आहन्तव्य मेघ के (हते) = ताड़ित होने पर हे जलो! तुम (यत्) = चूँकि (संप्रयती:) = मिलकर इधर-उधर हुए (अनदत) = शब्द करते हो, (तस्मात्) = इस कारण से तुम (आ) = अभिमुख्येन-अव्यवधानेन ही (नद्यः नाम स्थ) = 'नद्यः' इस नामवाले हो। २. हे (सिन्धवः) = स्यन्दनशील जलो! (वः) = तुम्हारे (ता) = वे (नामानि) = 'आपः, उदकम्' आदि नाम भी अन्वर्थ ही है |

    भावार्थ -

    मेघ के विद्युत् से आहत होकर बरसने पर ये जल शब्द करते हुए आगे बढ़ते हैं, अत: 'नद्यः' कहलाते हैं [नद शब्दे]।

    इस भाष्य को एडिट करें
    Top