अथर्ववेद - काण्ड 4/ सूक्त 11/ मन्त्र 1
सूक्त - भृग्वङ्गिराः
देवता - इन्द्रः, अनड्वान्
छन्दः - जगती
सूक्तम् - अनड्वान सूक्त
अ॑न॒ड्वान्दा॑धार पृथि॒वीमु॒त द्याम॑न॒ड्वान्दा॑धारो॒र्वन्तरि॑क्षम्। अ॑न॒ड्वान्दा॑धार प्र॒दिशः॒ षडु॒र्वीर॑न॒ड्वान्विश्वं॒ भुव॑न॒मा वि॑वेश ॥
स्वर सहित पद पाठअ॒न॒ड्वान् । दा॒धा॒र॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । अ॒न॒ड्वान् । दा॒धा॒र॒ । उ॒रु । अ॒न्तरि॑क्षम् । अ॒न॒ड्वान । दा॒धा॒र॒ । प्र॒ऽदिश॑: । षट् । उ॒र्वी: । अ॒न॒ड्वान् । विश्व॑म् । भुव॑नम् । आ । वि॒वे॒श॒ ॥११.१॥
स्वर रहित मन्त्र
अनड्वान्दाधार पृथिवीमुत द्यामनड्वान्दाधारोर्वन्तरिक्षम्। अनड्वान्दाधार प्रदिशः षडुर्वीरनड्वान्विश्वं भुवनमा विवेश ॥
स्वर रहित पद पाठअनड्वान् । दाधार । पृथिवीम् । उत । द्याम् । अनड्वान् । दाधार । उरु । अन्तरिक्षम् । अनड्वान । दाधार । प्रऽदिश: । षट् । उर्वी: । अनड्वान् । विश्वम् । भुवनम् । आ । विवेश ॥११.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 11; मन्त्र » 1
विषय - सर्वाधार, सर्वव्यापक
पदार्थ -
१. (अनड्वान्) = संसार-शकट का वहन करनेवाले प्रभु (पृथिवीम्) = पृथिवीलोक को (उत) = और (द्याम्) = धुलोक को (दाधार) = धारण कर रहे हैं। ये (अनड्वान्) = संसार-शकट के वाहक प्रभु ही (उरु अन्तरिक्षम्) = इस विशाल अन्तरिक्ष को (दाधार) = धारण करते हैं। २. (अनड्वान्) = ये प्रभु (प्रदिश:) = प्राची आदि प्रकृष्ट दिशाओं को दाधार धारण करते हैं। (षट् उर्वी:) = प्रभु ही 'धौश्च पृथिवी च, अहश्च रात्रिश्च, आपश्चौषधयश्च' [आ० औ०१.२.१] धुलोक, पृथिवीलोक, दिन, रात, जल व ओषधियाँ- इन छह उर्वियों का धारण करते हैं। ये (अनड्वान्) = प्रभु ही (विश्वं भुवनम्) = सम्पूर्ण भुवन में (आविवेश) = व्यापक हो रहे हैं।
भावार्थ -
प्रभु सारे संसार का धारण कर रहे हैं और सारे भुवनों में व्यापक हो रहे हैं।
इस भाष्य को एडिट करें