अथर्ववेद - काण्ड 4/ सूक्त 32/ मन्त्र 1
सूक्त - ब्रह्मास्कन्दः
देवता - मन्युः
छन्दः - जगती
सूक्तम् - सेनासंयोजन सूक्त
यस्ते॑ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक्। सा॒ह्याम॒ दास॒मार्यं॒ त्वया॑ यु॒जा व॒यं सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥
स्वर सहित पद पाठय: । ते॒ । म॒न्यो॒ इति॑ । अवि॑धत् । व॒ज्र॒ । सा॒य॒क॒ । सह॑: । ओज॑: । पु॒ष्य॒ति॒ । विश्व॑म् । आ॒नु॒षक् । स॒ह्याम्॑ । दास॑म् । आर्य॑म् । त्वया॑ । यु॒जा । व॒यम् । सह॑:ऽकृतेन । सह॑सा । सह॑स्वता ॥३२.१॥
स्वर रहित मन्त्र
यस्ते मन्योऽविधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक्। साह्याम दासमार्यं त्वया युजा वयं सहस्कृतेन सहसा सहस्वता ॥
स्वर रहित पद पाठय: । ते । मन्यो इति । अविधत् । वज्र । सायक । सह: । ओज: । पुष्यति । विश्वम् । आनुषक् । सह्याम् । दासम् । आर्यम् । त्वया । युजा । वयम् । सह:ऽकृतेन । सहसा । सहस्वता ॥३२.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 32; मन्त्र » 1
विषय - "वज्रसायक' मन्यु की प्रामि व शत्रु-मर्षण
पदार्थ -
१.हे (मन्यो) = ज्ञान [मनु अवबोधे]! (वज्र) = हमें गतिशील बनाने वाले-('क्रियावानेष ब्रह्मविदा वरिष्ठ:', सायक) = हमारे काम-क्रोध आदि शत्रुओं का अन्त करनेवाले [षोऽन्तकर्मणि]! (यः) = जो (ते) = तेरी (अविधत्) = उपासना करता है, वह व्यक्ति (विश्वम्) = सम्पूर्ण (सहःओजः) = साथ ही उत्पन्न होनेवाले नैसर्गिक ओज को (आनुषक्) = निरन्तर (पुष्यति) = अपने में धारण करता है। यह अपने में ओजस्विता को धारण करता है। २. हे ज्ञान ! (त्वया युजा) = तुझ मित्र के साथ (वयम्) = हम (दासम्) = उपक्षय करनेवाले (आर्यम्) = [ऋ गतौ] हमपर आक्रमण करनेवाले शत्रु को (साह्याम) = पराभूत करें । उस तेरे साथ जो तू (सहस्कृतेन) = सहस् [शत्रुमर्षक बल] के उदेश्य से उत्पन्न किया गया है। (सहसा) = सहस् से-ज्ञान तो है ही सहस्-यह शत्रुओं का पराभव करनेवाला है, (सहस्वता) = सहस्वाला है, यह अवश्य ही कामदि शत्रुओं का मर्षण करेगा।
भावार्थ -
हम ज्ञानी बनें। ज्ञान के द्वारा काम आदि शत्रुओं का पराभव करें।
इस भाष्य को एडिट करें