अथर्ववेद - काण्ड 4/ सूक्त 37/ मन्त्र 6
सूक्त - बादरायणिः
देवता - अजशृङ्ग्योषधिः
छन्दः - अनुष्टुप्
सूक्तम् - कृमिनाशक सूक्त
एयम॑ग॒न्नोष॑धीनां वी॒रुधां॑ वी॒र्या॑वती। अ॑जशृ॒ङ्ग्य॑राट॒की ती॑क्ष्णशृ॒ङ्गी व्यृ॑षतु ॥
स्वर सहित पद पाठआ । इ॒यम् । अ॒ग॒न् । ओष॑धीनाम् । वी॒रुधा॑म् । वी॒र्य᳡ऽवती । अ॒ज॒ऽशृ॒ङ्गी । अ॒रा॒ट॒की । ती॒क्ष्ण॒ऽशृ॒ङ्गी । वि । ऋ॒ष॒तु॒ ॥३७.६॥
स्वर रहित मन्त्र
एयमगन्नोषधीनां वीरुधां वीर्यावती। अजशृङ्ग्यराटकी तीक्ष्णशृङ्गी व्यृषतु ॥
स्वर रहित पद पाठआ । इयम् । अगन् । ओषधीनाम् । वीरुधाम् । वीर्यऽवती । अजऽशृङ्गी । अराटकी । तीक्ष्णऽशृङ्गी । वि । ऋषतु ॥३७.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 37; मन्त्र » 6
विषय - अजशंगी-अराटकी
पदार्थ -
१. (ओषधीनाम्) = दोषों का दहन करनेवाली (वीरुधाम्) = विरोहण स्वभाववाली लताओं में (इयम्) = यह (वीर्यावती) = अतिशयित सामर्थ्यवाली अजशंगी नामवाली ओषधि (आ आगन्) = प्राप्त हुई है। २. (अराटकी) = [अरान् आटयति] शरीर में कुत्सित गति करनेवाले कृमियों का नाश करने वाली (तीक्ष्णशंगी) = उग्र गन्धवाली व शृंगाकृति फलोंवाली यह (अज्रशंगी व्यषतु) = रोगकृमियों को [हिनस्तु] विशेषरूप से नष्ट करनेवाली हो।
भावार्थ -
अजशृंगी ओषधि बड़ी शक्तिशाली है। यह रोगकृमियों को नष्ट करनेवाली है।
इस भाष्य को एडिट करें