Loading...
अथर्ववेद > काण्ड 4 > सूक्त 37

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 37/ मन्त्र 2
    सूक्त - बादरायणिः देवता - अजशृङ्ग्योषधिः छन्दः - अनुष्टुप् सूक्तम् - कृमिनाशक सूक्त

    त्वया॑ व॒यम॑प्स॒रसो॑ गन्ध॒र्वांश्चा॑तयामहे। अज॑शृ॒ङ्ग्यज॒ रक्षः॒ सर्वा॑न् ग॒न्धेन॑ नाशय ॥

    स्वर सहित पद पाठ

    त्वया॑ । व॒यम् । अ॒प्स॒रस॑: । ग॒न्ध॒र्वान् । चा॒त॒या॒म॒हे॒ । अज॑ऽशृ‍ङ्गि । अज॑ । रक्ष॑: । सर्वा॑न् । ग॒न्धेन॑ । ना॒श॒य॒ ॥३७.२॥


    स्वर रहित मन्त्र

    त्वया वयमप्सरसो गन्धर्वांश्चातयामहे। अजशृङ्ग्यज रक्षः सर्वान् गन्धेन नाशय ॥

    स्वर रहित पद पाठ

    त्वया । वयम् । अप्सरस: । गन्धर्वान् । चातयामहे । अजऽशृ‍ङ्गि । अज । रक्ष: । सर्वान् । गन्धेन । नाशय ॥३७.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 37; मन्त्र » 2

    पदार्थ -

    १. हे (अजशृंगि) = 'विषाणी' नामवाली ओषधे! (त्वया) = तेरे द्वारा (वयम्) = हम (अप्सरस:) = जल में गति करनेवाले-फैलनेवाले (गन्धर्वान्) = गुञ्जनरूप गायन करनेवाले कृमियों को (चातयामहे) = विनष्ट करते हैं। २. हे (अजशृंगि)! तू इन रोगकृमियों को (अज) - परे फेंक-दूर कर, (सर्वान् रक्षः) = सब रोगकृमियों को गन्धेन-अपनी गन्ध से नाशय-नष्ट कर दे-दूर भागा दे।

    भावार्थ -

    अजशृंगी ओषधि के गन्ध से जल-प्रदेश-विहारी मच्छर आदि रोगकृमि नष्ट हो जाते हैं।

    इस भाष्य को एडिट करें
    Top