अथर्ववेद - काण्ड 5/ सूक्त 20/ मन्त्र 7
सूक्त - ब्रह्मा
देवता - वानस्पत्यो दुन्दुभिः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुसेनात्रासन सूक्त
अ॑न्त॒रेमे नभ॑सी॒ घोषो॑ अस्तु॒ पृथ॑क्ते ध्व॒नयो॑ यन्तु॒ शीभ॑म्। अ॒भि क्र॑न्द स्त॒नयो॒त्पिपा॑नः श्लोक॒कृन्मि॑त्र॒तूर्या॑य स्व॒र्धी ॥
स्वर सहित पद पाठअ॒न्त॒रा । इ॒मे इति॑ । नभ॑सी॒ इति॑ । घोष॑: । अ॒स्तु॒ । पृथ॑क् । ते॒ । ध्व॒नय॑: । य॒न्तु॒ । शीभ॑म् । अ॒भि । क्र॒न्द॒। स्त॒नय॑ । उ॒त्ऽपिपा॑न: । श्लो॒क॒ऽकृत् । मि॒त्र॒ऽतूर्या॑य । सु॒ऽअ॒र्धी ॥२०.७॥
स्वर रहित मन्त्र
अन्तरेमे नभसी घोषो अस्तु पृथक्ते ध्वनयो यन्तु शीभम्। अभि क्रन्द स्तनयोत्पिपानः श्लोककृन्मित्रतूर्याय स्वर्धी ॥
स्वर रहित पद पाठअन्तरा । इमे इति । नभसी इति । घोष: । अस्तु । पृथक् । ते । ध्वनय: । यन्तु । शीभम् । अभि । क्रन्द। स्तनय । उत्ऽपिपान: । श्लोकऽकृत् । मित्रऽतूर्याय । सुऽअर्धी ॥२०.७॥
अथर्ववेद - काण्ड » 5; सूक्त » 20; मन्त्र » 7
विषय - उत्पिपान: श्लोककृत्
पदार्थ -
१. हे युद्धवाद्य ! (इमे नभसी अन्तरा) = इन चुलोक व पृथिवीलोक के बीच में (घोषः अस्तु) = तेरा घोष गूंज उठे [नभश्च पृथिवी चैव तुमुलो व्यनुनादयन्]। (ते ध्वनयः पृथक् शीर्भ यन्तु) = तेरी ध्वनियों चारों दिशाओं में शीघ्र फैलें। २. (उत्पिपानः) = खूब ऊँचा उठता हुआ-बढ़ता हुआ तू (श्लोककृत्) = हमारे सैनिकों का यश बढ़ानेवाला हो, (मित्रतूर्याय) = मित्र-सैन्यों की त्वरा से युक्त गति के लिए होता हुआ [तुरी गती] (स्वर्धी) = उत्तम ऋद्धिवाला तू (अभिक्रन्द) = चारों ओर आह्वान कर, स्तनय-खूब गर्जना करनेवाला हो।
भावार्थ -
युद्धवाद्य का शब्द आकाश व पृथिवी को अनुनादित कर दे। बढ़ता हुआ यह शब्द राष्ट्र-सैन्यों की यशोवृद्धि का कारण बने।
इस भाष्य को एडिट करें