अथर्ववेद - काण्ड 5/ सूक्त 20/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - वानस्पत्यो दुन्दुभिः
छन्दः - जगती
सूक्तम् - शत्रुसेनात्रासन सूक्त
उ॒च्चैर्घो॑षो दुन्दु॒भिः स॑त्वना॒यन्वा॑नस्प॒त्यः संभृ॑त उ॒स्रिया॑भिः। वाचं॑ क्षुणुवा॒नो द॒मय॑न्त्स॒पत्ना॑न्त्सिं॒ह इ॑व जे॒ष्यन्न॒भि तं॑स्तनीहि ॥
स्वर सहित पद पाठउ॒च्चै:ऽघो॑ष: । दु॒न्दु॒भि: । स॒त्व॒ना॒ऽयन् । वा॒न॒स्प॒त्य: । सम्ऽभृ॑त: । उ॒स्रिया॑भि: । वाच॑म् । क्षु॒णु॒वा॒न: । द॒मय॑न् । स॒ऽपत्ना॑न् । सिं॒ह:ऽइ॑व । जे॒ष्यन् । अ॒भि । तं॒स्त॒नी॒हि॒ ॥२०.१॥
स्वर रहित मन्त्र
उच्चैर्घोषो दुन्दुभिः सत्वनायन्वानस्पत्यः संभृत उस्रियाभिः। वाचं क्षुणुवानो दमयन्त्सपत्नान्त्सिंह इव जेष्यन्नभि तंस्तनीहि ॥
स्वर रहित पद पाठउच्चै:ऽघोष: । दुन्दुभि: । सत्वनाऽयन् । वानस्पत्य: । सम्ऽभृत: । उस्रियाभि: । वाचम् । क्षुणुवान: । दमयन् । सऽपत्नान् । सिंह:ऽइव । जेष्यन् । अभि । तंस्तनीहि ॥२०.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 20; मन्त्र » 1
विषय - उच्चैर्घोषः दुन्दुभिः
पदार्थ -
१. (सत्वनायन्) = सैनिकों में बल प्राप्त कराता हुआ (उच्चैः घोषः) = ऊँचे शब्दवाला (दुन्दुभि:) = युद्धवाद्य (वानस्पत्यः) = वनस्पति [काष्ठ] का बना हुआ है, यह (उस्त्रियामिः संभृत:) = चमड़े से मढ़ा हुआ है। २. (वाचं क्षुणुवान:) = शब्द करता हुआ (सपत्नान् दमयन्) = शत्रुओं को दबाता हुआ समीप भविष्य में (सिंहः इव जेष्यन्) = सिंह की भाँति शत्रुओं को विजित करता हुआ (अभितस्तनीहि) = गर्जना कर।
भावार्थ -
शत्रुओं का आक्रमण होने पर राष्ट्र में युद्धवाद्य बज उठे। यह अपने ऊँचे शब्द से सैनिकों में बल व उत्साह का सञ्चार करे तथा शत्रुओं के दिलों को दहला दे।
इस भाष्य को एडिट करें