Loading...
अथर्ववेद > काण्ड 6 > सूक्त 139

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 139/ मन्त्र 2
    सूक्त - अथर्वा देवता - वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - सौभाग्यवर्धन सूक्त

    शुष्य॑तु॒ मयि॑ ते॒ हृद॑य॒मथो॑ शुष्यत्वा॒स्यम्। अथो॒ नि शु॑ष्य॒ मां कामे॒नाथो॒ शुष्का॑स्या चर ॥

    स्वर सहित पद पाठ

    शुष्य॑तु । मयि॑ । ते॒ । हृद॑यम् । अथो॒ इति॑ । शु॒ष्य॒तु॒ । आ॒स्य᳡म् । अथो॒ इति॑ । नि । शु॒ष्य॒ । माम् । कामे॑न । अथो॒ इति॑ । शुष्क॑ऽआस्या । च॒र॒ ॥१३९.२॥


    स्वर रहित मन्त्र

    शुष्यतु मयि ते हृदयमथो शुष्यत्वास्यम्। अथो नि शुष्य मां कामेनाथो शुष्कास्या चर ॥

    स्वर रहित पद पाठ

    शुष्यतु । मयि । ते । हृदयम् । अथो इति । शुष्यतु । आस्यम् । अथो इति । नि । शुष्य । माम् । कामेन । अथो इति । शुष्कऽआस्या । चर ॥१३९.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 139; मन्त्र » 2

    पदार्थ -

    १. हे युवति । (ते हृदयम्) = तेरा हृदय (मयि शुष्यतु) = मेरे विषय में प्रेमान्वित होकर शुष्क हो जाए (अथो आस्यं शुष्यतु) = और मेरे वियोग में तेरा मुख भी शुष्कतावाला (अथो) = और (माम्) = मुझे भी तू (कामेन) = तेरे प्रति प्रेम से (निशुष्य) = शुष्क करके स्वयं भी (अथो) = अब (शुष्कास्या) = शुष्क मुखवाली होकर चर-विचर।

    भावार्थ -

    विद्यादि गुणों से अलंकृत युवक व युवति एक-दूसरे के गुणश्रवण से प्रेमाकुलता अनुभव करें और एक-दूसरे को जीवन-साथी बनाने का निश्चय करें।

     

    इस भाष्य को एडिट करें
    Top