अथर्ववेद - काण्ड 6/ सूक्त 139/ मन्त्र 2
सूक्त - अथर्वा
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - सौभाग्यवर्धन सूक्त
शुष्य॑तु॒ मयि॑ ते॒ हृद॑य॒मथो॑ शुष्यत्वा॒स्यम्। अथो॒ नि शु॑ष्य॒ मां कामे॒नाथो॒ शुष्का॑स्या चर ॥
स्वर सहित पद पाठशुष्य॑तु । मयि॑ । ते॒ । हृद॑यम् । अथो॒ इति॑ । शु॒ष्य॒तु॒ । आ॒स्य᳡म् । अथो॒ इति॑ । नि । शु॒ष्य॒ । माम् । कामे॑न । अथो॒ इति॑ । शुष्क॑ऽआस्या । च॒र॒ ॥१३९.२॥
स्वर रहित मन्त्र
शुष्यतु मयि ते हृदयमथो शुष्यत्वास्यम्। अथो नि शुष्य मां कामेनाथो शुष्कास्या चर ॥
स्वर रहित पद पाठशुष्यतु । मयि । ते । हृदयम् । अथो इति । शुष्यतु । आस्यम् । अथो इति । नि । शुष्य । माम् । कामेन । अथो इति । शुष्कऽआस्या । चर ॥१३९.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 139; मन्त्र » 2
विषय - परस्पर प्रेमाकुलता
पदार्थ -
१. हे युवति । (ते हृदयम्) = तेरा हृदय (मयि शुष्यतु) = मेरे विषय में प्रेमान्वित होकर शुष्क हो जाए (अथो आस्यं शुष्यतु) = और मेरे वियोग में तेरा मुख भी शुष्कतावाला (अथो) = और (माम्) = मुझे भी तू (कामेन) = तेरे प्रति प्रेम से (निशुष्य) = शुष्क करके स्वयं भी (अथो) = अब (शुष्कास्या) = शुष्क मुखवाली होकर चर-विचर।
भावार्थ -
विद्यादि गुणों से अलंकृत युवक व युवति एक-दूसरे के गुणश्रवण से प्रेमाकुलता अनुभव करें और एक-दूसरे को जीवन-साथी बनाने का निश्चय करें।
इस भाष्य को एडिट करें