अथर्ववेद - काण्ड 6/ सूक्त 139/ मन्त्र 3
सूक्त - अथर्वा
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - सौभाग्यवर्धन सूक्त
सं॒वन॑नी समुष्प॒ला बभ्रु॒ कल्या॑णि॒ सं नु॑द। अ॒मूं च॒ मां च॒ सं नु॑द समा॒नं हृद॑यं कृधि ॥
स्वर सहित पद पाठस॒म्ऽवन॑नी । स॒म्ऽउ॒ष्प॒ला । बभ्रु॑ । कल्या॑णि । सम् । नु॒द॒ । अ॒मूम् । च॒ । माम् । च॒ । सम् । नु॒द॒ । स॒मा॒नम् । हृद॑यम् । कृ॒धि॒ ॥१३९.३॥
स्वर रहित मन्त्र
संवननी समुष्पला बभ्रु कल्याणि सं नुद। अमूं च मां च सं नुद समानं हृदयं कृधि ॥
स्वर रहित पद पाठसम्ऽवननी । सम्ऽउष्पला । बभ्रु । कल्याणि । सम् । नुद । अमूम् । च । माम् । च । सम् । नुद । समानम् । हृदयम् । कृधि ॥१३९.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 139; मन्त्र » 3
विषय - अन्योन्य हृदयाकर्षण
पदार्थ -
१. हे (बभ्रू) = जीवन में हमारा भरण करनेवाली! (कल्याणि) = मंगलकारिणि विद्ये! तू (संवननी) = सम्यक् सेवनीय च हमें (समुष्पला) = [सं वस् पल गतौ रक्षणे च] उत्तम निवास की ओर ले जानेवाली है। तू (संनुद) = हमें सम्यक् प्रेरित कर । २. (अमूं च मां च संनुद) = उस युवति को और मुझे एक-दूसरे के प्रति प्रेरित कर। (समानं हृदयं कृधि) = हमें समान हृदयवाला बना। मेरा हृदय उस युवति का हदय हो, उस युवति का हृदय मेरा हृदय हो।
भावार्थ -
युवक व युवति विद्यादि गुणों से एक-दूसरे के हृदय को अपने प्रति आकृष्ट करें।
इस भाष्य को एडिट करें