Loading...
अथर्ववेद > काण्ड 7 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 20/ मन्त्र 3
    सूक्त - ब्रह्मा देवता - अनुमतिः छन्दः - त्रिष्टुप् सूक्तम् - अनुमति सूक्त

    अनु॑ मन्यतामनु॒मन्य॑मानः प्र॒जाव॑न्तं र॒यिमक्षी॑यमाणम्। तस्य॑ व॒यं हेड॑सि॒ मापि॑ भूम सुमृडी॒के अ॑स्य सुम॒तौ स्या॑म ॥

    स्वर सहित पद पाठ

    अनु॑ । म॒न्य॒ता॒म् । अ॒नु॒ऽमन्य॑मान: । प्र॒जाऽव॑न्तम् । र॒यिम् । अक्षी॑यमाणम् । तस्य॑ । व॒यम् । हेड॑सि । मा । अपि॑ । भू॒म॒ । सु॒ऽमृ॒डी॒के । अ॒स्य॒ । सु॒ऽम॒तौ । स्या॒म॒ ॥२१.३॥


    स्वर रहित मन्त्र

    अनु मन्यतामनुमन्यमानः प्रजावन्तं रयिमक्षीयमाणम्। तस्य वयं हेडसि मापि भूम सुमृडीके अस्य सुमतौ स्याम ॥

    स्वर रहित पद पाठ

    अनु । मन्यताम् । अनुऽमन्यमान: । प्रजाऽवन्तम् । रयिम् । अक्षीयमाणम् । तस्य । वयम् । हेडसि । मा । अपि । भूम । सुऽमृडीके । अस्य । सुऽमतौ । स्याम ॥२१.३॥

    अथर्ववेद - काण्ड » 7; सूक्त » 20; मन्त्र » 3

    पदार्थ -

    १. (अनुमन्यमानः) = सदा सत्कर्मानुकूल बुद्धि को प्रास कराता हुआ अनुमन्ता देव हमारे लिए (प्रजावन्तम्) = प्रशस्त सन्तानोंवाली, (अक्षीयमाणम) = नष्ट न होती हुई, क्षीणता का कारण न बनती हुई, (रयिम्) =  सम्पत्ति को (अनुमन्यताम्) = अनुज्ञात करें, प्राप्त कराएँ। २. (वयम्) = हम (तस्य) = उस अनुमन्ता देव के (हेडसि) = क्रोध में (मा अपि भूम) = मत ही हों। हम प्रभु के क्रोध के पात्र न बनें। (अस्य) = इस अनुमन्ता प्रभु की (समडीके) = शोभन सुखकारिणी (समतौ) = अनुग्रहात्मक शोभनयुद्धि में (स्याम) = हों।

    भावार्थ -

    प्रभु हमें प्रशस्त प्रजावाली अक्षीयमाण सम्पत्ति दें। हम प्रभु के क्रोधपात्र न हों और शोभन सुखकारिणी सुमति को प्राप्त करें।

    इस भाष्य को एडिट करें
    Top