अथर्ववेद - काण्ड 7/ सूक्त 20/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - अनुमतिः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - अनुमति सूक्त
यत्ते॒ नाम॑ सु॒हवं॑ सुप्रणी॒तेऽनु॑मते॒ अनु॑मतं सु॒दानु॑। तेना॑ नो य॒ज्ञं पि॑पृहि विश्ववारे र॒यिं नो॑ धेहि सुभगे सु॒वीर॑म् ॥
स्वर सहित पद पाठयत् । ते॒ । नाम॑ । सु॒ऽहव॑म् । सु॒ऽप्र॒नी॒ते॒ । अनु॑ऽमते । अनु॑ऽमतम् । सु॒ऽदानु॑ । तेन॑ । न॒: । य॒ज्ञम् । पि॒पृ॒हि॒ । वि॒श्व॒ऽवा॒रे॒ । र॒यिम् । न॒: । धे॒हि॒ । सु॒ऽभ॒गे॒ । सु॒ऽवीर॑म् ॥२१.४॥
स्वर रहित मन्त्र
यत्ते नाम सुहवं सुप्रणीतेऽनुमते अनुमतं सुदानु। तेना नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥
स्वर रहित पद पाठयत् । ते । नाम । सुऽहवम् । सुऽप्रनीते । अनुऽमते । अनुऽमतम् । सुऽदानु । तेन । न: । यज्ञम् । पिपृहि । विश्वऽवारे । रयिम् । न: । धेहि । सुऽभगे । सुऽवीरम् ॥२१.४॥
अथर्ववेद - काण्ड » 7; सूक्त » 20; मन्त्र » 4
विषय - सुप्रणीते,विश्ववारे, सुभगे 'अनुमते'
पदार्थ -
१. हे (सुप्रणीते) = शुभ कार्यों की ओर ले-चलनेवाली (अनुमते) = अनुकूल बुद्धे ! (यत् ते नाम) = जो तेरा अनुमति' यह नाम है, वह (सहवम्) उत्तमता से पुकारने योग्य है, (अनुमतम्) = अभिमत है, इष्ट है और (सुदानु) = शोभन दानोंवाला-अभिमत फलप्रदायक है। २. (तेन) = अपने उस नाम से, हे (विश्ववारे) = सबसे वरणीय व (सुभगे) = शोभनभाग्ययुक्त अनुमते! (न:) = हमारे लिए यज्ञं पिपहि यज्ञ को पूरित कर और (न:) = हमारे लिए (सुवीरं रयिं धेहि) = उत्तम सन्तानोंवाले धन को धारण कर ।
भावार्थ -
अनुमति हमें उत्तम मार्ग पर ले-चलनेवाली है, यह सबसे वरणीय है, सौभाग्य को देनेवाली है। यह हमें यज्ञशील, उत्तम सन्तानोंवाला व समृद्ध बनाये।
इस भाष्य को एडिट करें