अथर्ववेद - काण्ड 7/ सूक्त 53/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - आयुः, बृहस्पतिः, अश्विनौ
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - दीर्घायु सूक्त
आयु॒र्यत्ते॒ अति॑हितं परा॒चैर॑पा॒नः प्रा॒णः पुन॒रा तावि॑ताम्। अ॒ग्निष्टदाहा॒र्निरृ॑तेरु॒पस्था॒त्तदा॒त्मनि॒ पुन॒रा वे॑शयामि ते ॥
स्वर सहित पद पाठआयु॑: । यत् । ते॒ । अति॑ऽहितम् । प॒रा॒चै: । अ॒पा॒न: । प्रा॒ण: । पुन॑: । आ । तौ । इ॒ता॒म् । अ॒ग्नि: । तत् । आ । अ॒हा॒: । नि:ऽऋ॑ते : । उ॒पऽस्था॑त् । तत् । आ॒त्मनि॑ । पुन॑: । आ । वे॒श॒या॒मि॒ । ते॒ ॥५५.३॥
स्वर रहित मन्त्र
आयुर्यत्ते अतिहितं पराचैरपानः प्राणः पुनरा ताविताम्। अग्निष्टदाहार्निरृतेरुपस्थात्तदात्मनि पुनरा वेशयामि ते ॥
स्वर रहित पद पाठआयु: । यत् । ते । अतिऽहितम् । पराचै: । अपान: । प्राण: । पुन: । आ । तौ । इताम् । अग्नि: । तत् । आ । अहा: । नि:ऽऋते : । उपऽस्थात् । तत् । आत्मनि । पुन: । आ । वेशयामि । ते ॥५५.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 53; मन्त्र » 3
विषय - प्राणापान की अपराङ्मुखता
पदार्थ -
१. हे आयुष्काम! (ते यत् आयु:) = तेरा जो जीवन (पराचैः अतिहितम्) = पराङ्मुख होकर चला गया है, (अग्निः) = वह अग्रणी प्रभु (तत्) = उस जीवन को (नितेः उपस्थात्) = निकृष्टगमन [मृत्यु] की गोद से (आ अहा:) = आहत करे, वापस ले-आये। (तत्) = उस जीवन को (ते आत्मनि) = तेरे शरीर में (पुन: आवेशयमि) = फिर से स्थापित करता हूँ। २. (अपान:) = अपान और (प्राण:) = प्राण (तौ) = वे दोनों (पुन:) = फिर (आ इताम्) = यहाँ शरीर में चारों ओर गतिवाले हों। प्राणापान की क्रिया ठीक होकर ही दीर्घ जीवन प्राप्त होता है।
भावार्थ -
प्राणापान की पराङ्मुखता में मृत्यु है और इनकी अनुकूलता मृत्यु से ऊपर उठाकर दीर्घजीवन प्राप्त कराती है।
इस भाष्य को एडिट करें