अथर्ववेद - काण्ड 7/ सूक्त 53/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - आयुः, बृहस्पतिः, अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - दीर्घायु सूक्त
आ ते॑ प्रा॒णं सु॑वामसि॒ परा॒ यक्ष्मं॑ सुवामि ते। आयु॑र्नो वि॒श्वतो॑ दधद॒यम॒ग्निर्वरे॑ण्यः ॥
स्वर सहित पद पाठआ । ते॒ । प्रा॒णम् । सु॒वा॒म॒सि॒ । परा॑ । यक्ष्म॑म् । सु॒वा॒मि॒ । ते॒ । आयु॑: । न॒: । वि॒श्वत॑: । द॒ध॒त् । अ॒यम् । अ॒ग्नि: । वरे॑ण्य: ॥५५.६॥
स्वर रहित मन्त्र
आ ते प्राणं सुवामसि परा यक्ष्मं सुवामि ते। आयुर्नो विश्वतो दधदयमग्निर्वरेण्यः ॥
स्वर रहित पद पाठआ । ते । प्राणम् । सुवामसि । परा । यक्ष्मम् । सुवामि । ते । आयु: । न: । विश्वत: । दधत् । अयम् । अग्नि: । वरेण्य: ॥५५.६॥
अथर्ववेद - काण्ड » 7; सूक्त » 53; मन्त्र » 6
विषय - नीरोगता व दीर्घजीवन
पदार्थ -
१. हे आयुष्काम पुरुष! (ते) = तेरे (प्राणम्) = प्राण को (आसुवामसि) = शरीर में समन्तात् प्रेरित करते हैं, और इसप्रकार (ते यक्ष्मम्) = तेरे रोग को (परासुवामि) = पराङ्मुख प्रेरित करते हैं। २. (अयम) = यह (वरेण्यः) = वरणीय [संभजनीय] (अग्नि:) = अग्रणी प्रभु (न:) = हमारे लिए (विश्वतः) = सब और से, सब दुष्टिकोणों से (आयुः दधत्) = दीर्घजीवन धारण करे।
भावार्थ -
प्राणशक्ति के ठीक से कार्य करने से हमारे शरीर नीरोग हों। प्रभु की उपासना करते हुए हम दीर्घजीवी बनें।
इस भाष्य को एडिट करें