अथर्ववेद - काण्ड 7/ सूक्त 70/ मन्त्र 2
सूक्त - अथर्वा
देवता - श्येनः
छन्दः - अतिजगतीगर्भा जगती
सूक्तम् - शत्रुदमन सूक्त
या॑तु॒धाना॒ निरृ॑ति॒रादु॒ रक्ष॒स्ते अ॑स्य घ्न॒न्त्वनृ॑तेन स॒त्यम्। इन्द्रे॑षिता दे॒वा आज॑मस्य मथ्नन्तु॒ मा तत्सं पा॑दि॒ यद॒सौ जु॒होति॑ ॥
स्वर सहित पद पाठया॒तु॒ऽधाना॑: । नि:ऽऋ॑ति: । आत् । ऊं॒ इति॑ । रक्ष॑: । ते । अ॒स्य॒ । घ्न॒न्तु॒ । अनृ॑तेन । स॒त्यम् । इन्द्र॑ऽइषिता: । दे॒वा: । आज्य॑म् । अ॒स्य॒ । म॒थ्न॒न्तु॒ । मा । तत् । सम् । पा॒दि॒ । यत् । अ॒सौ । जु॒होति॑ ॥७३.२॥
स्वर रहित मन्त्र
यातुधाना निरृतिरादु रक्षस्ते अस्य घ्नन्त्वनृतेन सत्यम्। इन्द्रेषिता देवा आजमस्य मथ्नन्तु मा तत्सं पादि यदसौ जुहोति ॥
स्वर रहित पद पाठयातुऽधाना: । नि:ऽऋति: । आत् । ऊं इति । रक्ष: । ते । अस्य । घ्नन्तु । अनृतेन । सत्यम् । इन्द्रऽइषिता: । देवा: । आज्यम् । अस्य । मथ्नन्तु । मा । तत् । सम् । पादि । यत् । असौ । जुहोति ॥७३.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 70; मन्त्र » 2
विषय - यातुधानाः निर्ऋति:
पदार्थ -
१. (यातुधाना:) = शत्रु की पर-पीड़ाकारी प्रवृत्तियों, (निर्ऋति:) = निकृष्टगमनवृत्ति, दुराचरण, (आत उ) = और निश्चय से (रक्ष:) = राक्षसीभाव ते वे सब-के-सब (अस्य सत्यम्) = इसके सत्य को भी (अनतेन घ्नन्तु) = अन्त से नष्ट कर डालें। ये ऐसा करें कि शत्रु से हमारे विषय में क्रियमाण कर्म उसे अभीष्ट फलप्रद न हो, अपितु विपरीत फल देनेवाला हो। २. (इन्द्रेषिता:) = परमैश्वर्यशाली प्रभु से प्रेरित (देवा:) = सूर्य, विद्युत, अग्नि आदि देव (अस्य आग्यम्) = इस शत्रु की दीप्ति को [अंज-toshine, to be beautiful] मथ्नन्तु नष्ट कर डालें। (असो) = वह शत्रु (यत् जुहोति) = हमारी बाधा के लिए जो कर्म करता है (तत् मा संपादि) = वह कर्म सम्पन्न न हो, फलप्रद न हो, अंगविकल होकर उसी का विनाश करनेवाला हो।
भावार्थ -
पर-पीड़ाकारी प्रवृत्तियाँ, दुराचरण व राक्षसीभाव इस विरोधी के कर्म को असफल करें। प्रभु की शक्तियाँ इस सामजविद्वेषी की दीप्ति को विनष्ट करें और इसका अभिचारकर्म असफल हो हो।
इस भाष्य को एडिट करें