Loading...
अथर्ववेद > काण्ड 7 > सूक्त 70

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 70/ मन्त्र 4
    सूक्त - अथर्वा देवता - श्येनः छन्दः - अनुष्टुप् सूक्तम् - शत्रुदमन सूक्त

    अपा॑ञ्चौ त उ॒भौ बा॒हू अपि॑ नह्याम्या॒स्यम्। अ॒ग्नेर्दे॒वस्य॑ म॒न्युना॒ तेन॑ तेऽवधिषं ह॒विः ॥

    स्वर सहित पद पाठ

    अपा॑ञ्चौ । ते॒ । उ॒भौ । बा॒हू इति॑ । अपि॑ । न॒ह्या॒मि॒ । आ॒स्य᳡म् । अ॒ग्ने: । दे॒वस्य॑ । म॒न्युना॑ । तेन॑ । ते॒ । अ॒व॒धि॒ष॒म् । ह॒व‍ि: ॥७३.४॥


    स्वर रहित मन्त्र

    अपाञ्चौ त उभौ बाहू अपि नह्याम्यास्यम्। अग्नेर्देवस्य मन्युना तेन तेऽवधिषं हविः ॥

    स्वर रहित पद पाठ

    अपाञ्चौ । ते । उभौ । बाहू इति । अपि । नह्यामि । आस्यम् । अग्ने: । देवस्य । मन्युना । तेन । ते । अवधिषम् । हव‍ि: ॥७३.४॥

    अथर्ववेद - काण्ड » 7; सूक्त » 70; मन्त्र » 4

    पदार्थ -

    १.(ते) = शत्रुभूत तेरी (उभौ बाहू) = दोनों भुजाओं को (अपाञ्चौ) = पृष्ठभाग से सम्बद्ध करके (अपि नह्यामि) = बाँध देता हूँ, जिससे तेरी भुजाएँ अभिचार कर्म को कर ही न पाएँ। (आस्यम्) = तेरे मन्त्री च्चारणसमर्थ मुख को भी बाँध देता हूँ, जिससे तू होमसाधनभूत मन्त्रों का उच्चारण ही न कर सके। २. उस (देवस्य) = शत्रुओं की विजिगीषावाले (अग्नेः) = अग्निवत् भस्म कर डालनेवाले प्रभु के (तेन मन्युना) = उस तेज से [क्रोध से] (ते हविः) = तेरे होतव्य द्रव्य को ही (अवधिषम्) = नष्ट कर देता हूँ।

    भावार्थ -

    शत्रु को इसप्रकार बद्ध कर दिया जाए कि वह अभिचार कर्म कर ही न सके। प्रभु की विनाशक शक्तियों से उसका हविर्द्रव्य ही विनष्ट हो जाए।

    इस भाष्य को एडिट करें
    Top