Loading...
अथर्ववेद > काण्ड 7 > सूक्त 70

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 70/ मन्त्र 5
    सूक्त - अथर्वा देवता - श्येनः छन्दः - अनुष्टुप् सूक्तम् - शत्रुदमन सूक्त

    अपि॑ नह्यामि ते बा॒हू अपि॑ नह्याम्या॒स्यम्। अ॒ग्नेर्घो॒रस्य॑ म॒न्युना॒ तेन॑ तेऽवधिषं ह॒विः ॥

    स्वर सहित पद पाठ

    अपि॑ । न॒ह्या॒मि॒ । ते॒ । बा॒हू इति॑ । अपि॑ । न॒ह्या॒मि॒ । आ॒स्य᳡म् । अ॒ग्ने: । घो॒रस्य॑ । म॒न्युना॑ । तेन॑ । ते॒ । अ॒व॒धि॒ष॒म् । ह॒वि: ॥७३.५॥


    स्वर रहित मन्त्र

    अपि नह्यामि ते बाहू अपि नह्याम्यास्यम्। अग्नेर्घोरस्य मन्युना तेन तेऽवधिषं हविः ॥

    स्वर रहित पद पाठ

    अपि । नह्यामि । ते । बाहू इति । अपि । नह्यामि । आस्यम् । अग्ने: । घोरस्य । मन्युना । तेन । ते । अवधिषम् । हवि: ॥७३.५॥

    अथर्ववेद - काण्ड » 7; सूक्त » 70; मन्त्र » 5

    पदार्थ -

    १. (ते बाहू अपि नह्यामि) = हे शत्रो ! तेरी भजाओं को बाँध देता हूँ। (आस्यम् अपिनह्यामि) = मुख को भी बाँध देता हूँ। (घोरस्य अग्नेः तेन मन्युना) = शत्रु-भयंकर, अग्निवत् भस्मकारी प्रभु के उस तेज से [क्रोध से] (ते हविः अवधिषम्) = तेरे होतव्यद्रव्यों को ही मैं नष्ट किये देता हूँ।

    भावार्थ -

    औरों के विनाश के लिए यत्नशील पुरुष प्रभु की व्यवस्था से स्वयं ही नष्ट हो जाता है।

    इस भाष्य को एडिट करें
    Top