अथर्ववेद - काण्ड 7/ सूक्त 70/ मन्त्र 5
अपि॑ नह्यामि ते बा॒हू अपि॑ नह्याम्या॒स्यम्। अ॒ग्नेर्घो॒रस्य॑ म॒न्युना॒ तेन॑ तेऽवधिषं ह॒विः ॥
स्वर सहित पद पाठअपि॑ । न॒ह्या॒मि॒ । ते॒ । बा॒हू इति॑ । अपि॑ । न॒ह्या॒मि॒ । आ॒स्य᳡म् । अ॒ग्ने: । घो॒रस्य॑ । म॒न्युना॑ । तेन॑ । ते॒ । अ॒व॒धि॒ष॒म् । ह॒वि: ॥७३.५॥
स्वर रहित मन्त्र
अपि नह्यामि ते बाहू अपि नह्याम्यास्यम्। अग्नेर्घोरस्य मन्युना तेन तेऽवधिषं हविः ॥
स्वर रहित पद पाठअपि । नह्यामि । ते । बाहू इति । अपि । नह्यामि । आस्यम् । अग्ने: । घोरस्य । मन्युना । तेन । ते । अवधिषम् । हवि: ॥७३.५॥
अथर्ववेद - काण्ड » 7; सूक्त » 70; मन्त्र » 5
विषय - घोर अग्नि के मन्यु से
पदार्थ -
१. (ते बाहू अपि नह्यामि) = हे शत्रो ! तेरी भजाओं को बाँध देता हूँ। (आस्यम् अपिनह्यामि) = मुख को भी बाँध देता हूँ। (घोरस्य अग्नेः तेन मन्युना) = शत्रु-भयंकर, अग्निवत् भस्मकारी प्रभु के उस तेज से [क्रोध से] (ते हविः अवधिषम्) = तेरे होतव्यद्रव्यों को ही मैं नष्ट किये देता हूँ।
भावार्थ -
औरों के विनाश के लिए यत्नशील पुरुष प्रभु की व्यवस्था से स्वयं ही नष्ट हो जाता है।
इस भाष्य को एडिट करें