अथर्ववेद - काण्ड 9/ सूक्त 8/ मन्त्र 20
सूक्त - भृग्वङ्गिराः
देवता - सर्वशीर्षामयापाकरणम्
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मनिवारण सूक्त
वि॑स॒ल्पस्य॑ विद्र॒धस्य॑ वातीका॒रस्य॑ वाल॒जेः। यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ॥
स्वर सहित पद पाठवि॒ऽस॒ल्पस्य॑ । वि॒ऽद्र॒धस्य॑ । वा॒ती॒ऽका॒रस्य॑ । वा॒ । अ॒ल॒जे॒: । यक्ष्मा॑णम् । सर्वे॑षाम् । वि॒षम् । नि: । अ॒वो॒च॒म् । अ॒हम् । त्वत् ॥१३.२०॥
स्वर रहित मन्त्र
विसल्पस्य विद्रधस्य वातीकारस्य वालजेः। यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत् ॥
स्वर रहित पद पाठविऽसल्पस्य । विऽद्रधस्य । वातीऽकारस्य । वा । अलजे: । यक्ष्माणम् । सर्वेषाम् । विषम् । नि: । अवोचम् । अहम् । त्वत् ॥१३.२०॥
अथर्ववेद - काण्ड » 9; सूक्त » 8; मन्त्र » 20
विषय - यक्ष्माविष-निराकरण १. (ये) = जो (यक्ष्मास:) = रोगजनक पदार्थ ते अङ्गानि मदयन्ति-तैरे अङ्गों को मदयुक्त करते है-कम्पित-सा करते हैं और (तव रोपणा:) = तेरी व्याकुलता व मूर्छा का कारण बनते है, (अहम्) = मैं (सर्वेषां यक्ष्माणां विषम्) = उन सब रोगों के विष को (त्वत् निरवोचम्) = तेरे शरीर से बाहर निकालकर बताता हूँ। २. (विसल्पस्य) = नाना प्रकार के फैलनेवाले पीड़ाकारी रोग [dry spreading iteh] (विधस्य) = गिल्टियों की सूजन, (वातीकारस्य) = बाय की पीड़ा (वा अलजे:) = और आँख के भीतर दाने या रोहे फूलना आदि सब रोगों के विष को मैं तुझसे पृथक् किये देता हूँ|
पदार्थ -
पीड़ाजनक व कम्पित करनेवाले विसल्प आदि सब रोगों के विष को शरीर से पृथक् करके हम स्वस्थ बनें।
इस भाष्य को एडिट करें