अथर्ववेद - काण्ड 9/ सूक्त 8/ मन्त्र 21
सूक्त - भृग्वङ्गिराः
देवता - सर्वशीर्षामयापाकरणम्
छन्दः - विराट्पथ्या बृहती
सूक्तम् - यक्ष्मनिवारण सूक्त
पादा॑भ्यां ते॒ जानु॑भ्यां॒ श्रोणि॑भ्यां॒ परि॒ भंस॑सः। अनू॑कादर्ष॒णीरु॒ष्णिहा॑भ्यः शी॒र्ष्णो रोग॑मनीनशम् ॥
स्वर सहित पद पाठपादा॑भ्याम् । ते॒ । जानु॑ऽभ्याम् । श्रोणि॑ऽभ्याम् । परि॑ । भंस॑स: । अनू॑कात् । अ॒र्ष॒णी: । उ॒ष्णिहा॑भ्य: । शी॒र्ष्ण: । रोग॑म् । अ॒नी॒न॒श॒म् ॥१३.२१॥
स्वर रहित मन्त्र
पादाभ्यां ते जानुभ्यां श्रोणिभ्यां परि भंससः। अनूकादर्षणीरुष्णिहाभ्यः शीर्ष्णो रोगमनीनशम् ॥
स्वर रहित पद पाठपादाभ्याम् । ते । जानुऽभ्याम् । श्रोणिऽभ्याम् । परि । भंसस: । अनूकात् । अर्षणी: । उष्णिहाभ्य: । शीर्ष्ण: । रोगम् । अनीनशम् ॥१३.२१॥
अथर्ववेद - काण्ड » 9; सूक्त » 8; मन्त्र » 21
विषय - नीरोग अङ्ग
पदार्थ -
१. (ते पादाभ्याम्) = तेरे चरणों से, (जानुभ्याम्) = गोड़ों से (श्रोणिभ्याम्) = कूल्हों से (परिभंसस:) = जघन भाग से, (अनूकात्) = रौढ़ से (उष्णिहाभ्य:) = गर्दन की नाड़ियों से (अर्षणी:) = तीन वेदनाओं को तथा (शीर्षणः रोगम्) = सिर के रोग को (अनीनशम्) नष्ट कर देता हूँ।
भावार्थ -
हम पैर, श्रोणि, भंसस्, अनूक व उष्णिहा' जन्य पीड़ाओं को तथा सिर के रोग को दूर कर स्वस्थ बनें।
इस भाष्य को एडिट करें