Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 14/ मन्त्र 20
    ऋषिः - विश्वदेव ऋषिः देवता - अग्न्यादयो देवताः छन्दः - भुरिग्ब्राह्मी त्रिष्टुप् स्वरः - धैवतः
    0

    अ॒ग्निर्दे॒वता॒ वातो॑ दे॒वता॒ सूर्यो॑ दे॒वता॑ च॒न्द्रमा॑ दे॒वता॒ वस॑वो दे॒वता॑ रु॒द्रा दे॒वता॑ऽऽदि॒त्या दे॒वता॑ म॒रुतो॑ दे॒वता॒ विश्वे॑ दे॒वा दे॒वता॒ बृह॒स्पति॑र्दे॒वतेन्द्रो॑ दे॒वता॒ वरु॑णो दे॒वता॑॥२०॥

    स्वर सहित पद पाठ

    अ॒ग्निः। दे॒वता॑। वातः॑। दे॒वता॑। सूर्यः॑। दे॒वता॑। च॒न्द्रमाः॑। दे॒वता॑। वस॑वः। दे॒वता॑। रु॒द्राः। दे॒वता॑। आ॒दि॒त्याः। दे॒वता॑। म॒रुतः॑। दे॒वता॑। विश्वे॑। दे॒वाः। दे॒वता॑। बृह॒स्पतिः॑। दे॒वता॑। इन्द्रः॑। दे॒वता॑। वरु॑णः। दे॒वता॑ ॥२० ॥


    स्वर रहित मन्त्र

    अग्निर्देवता वातो देवता सूर्या देवता चन्द्रमा देवता वसवो देवता रुद्रा देवता आदित्या देवता मरुतो देवता विश्वे देवा देवता बृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता ॥


    स्वर रहित पद पाठ

    अग्निः। देवता। वातः। देवता। सूर्यः। देवता। चन्द्रमाः। देवता। वसवः। देवता। रुद्राः। देवता। आदित्याः। देवता। मरुतः। देवता। विश्वे। देवाः। देवता। बृहस्पतिः। देवता। इन्द्रः। देवता। वरुणः। देवता॥२०॥

    यजुर्वेद - अध्याय » 14; मन्त्र » 20
    Acknowledgment

    भावार्थ -
    ( अग्नि ) अग्नि, ( वातः ) वात, ( सूर्यः ) सूर्य ( चन्द्रमा) चन्द्रमा, ( वसवः ) आठ वसु, ( रुद: )११ रुद्र, प्राण, ( आदित्याः ) १२ आदित्य, मास, ( मरुतः ) मरुत् गण, विद्वान्गण (विश्वेदेवाः) विश्वेदेवगण समस्त दिव्य पदार्थ, ( बृहस्पतिः ) बृहस्पति, ब्रह्माण्ड और वेद वाणी का पालक ( इन्द्रः ) इन्द्र, ईश्वर और ( वरुण: ) वरुण ये सब ( देवता ) देवता अर्थात् दिव्य शक्तियां हैं, राष्ट्र में ये ही सब अधिकारी लोग देवता अर्थात् राजशक्ति के अंश है । ब्रह्माण्ड में ये ही परमेश्वरी शक्ति के स्वरूप हैं ॥ शत० ८ । ३ । ३ ।१-१२ ॥

    ऋषि | देवता | छन्द | स्वर - विश्वेदेवा ऋषयः । अग्न्यादयो देवताः । भुरिग् ब्राह्मी त्रिष्टुप् । धैवतः ।

    इस भाष्य को एडिट करें
    Top