यजुर्वेद - अध्याय 14/ मन्त्र 25
ऋषिः - विश्वदेव ऋषिः
देवता - वस्वादयो लिङ्गोक्ता देवताः
छन्दः - स्वराट् संकृतिः
स्वरः - ऋषभः
1
वसू॑नां भा॒गोऽसि रु॒द्राणा॒माधि॑पत्यं॒ चतु॑ष्पात् स्पृ॒तं च॑तुर्वि॒ꣳश स्तोम॑ऽ आ॒दि॒त्यानां॑ भा॒गोऽसि म॒रुता॒माधि॑पत्यं॒ गर्भा॑ स्पृ॒ताः पं॑चवि॒ꣳश स्तोमो॑ऽदि॑त्यै भा॒गोऽसि॒ पू॒ष्णऽ आधि॑पत्य॒मोज॑ स्पृ॒तं त्रि॑ण॒व स्तोमो॑ दे॒वस्य॑ सवि॒तुर्भा॒गोऽसि॒ बृह॒स्पते॒राधि॑पत्यꣳ स॒मीची॒र्दिश॑ स्पृ॒ताश्च॑तुष्टो॒म स्तोमः॑॥२५॥
स्वर सहित पद पाठवसू॑नाम्। भा॒गः। अ॒सि॒। रु॒द्राणा॑म्। आधि॑पत्य॒मित्याधि॑ऽपत्यम्। चतु॑ष्पात्। चतुः॑पा॒दिति॒ चतुः॑ऽपात्। स्पृ॒तम्। च॒तु॒र्वि॒ꣳश इति॑ चतुःऽवि॒ꣳशः। स्तोमः॑। आ॒दि॒त्याना॑म्। भा॒गः। अ॒सि॒। म॒रुता॑म्। आधि॑पत्य॒मित्याधि॑ऽपत्यम्। गर्भाः॑। स्पृ॒ताः। प॒ञ्च॒वि॒ꣳश इति॑ पञ्चऽवि॒ꣳशः। स्तोमः॑। अदि॑त्यै। भा॒गः। अ॒सि॒। पू॒ष्णः। आधि॑पत्य॒मित्याधि॑ऽपत्यम्। ओजः॑। स्पृ॒तम्। त्रि॒ण॒वः। त्रि॒न॒व इति॑ त्रिऽन॒वः। स्तोमः॑। दे॒वस्य॑। स॒वि॒तुः। भा॒गः। अ॒सि॒। बृह॒स्पतेः॑। आधि॑पत्य॒मित्याधि॑ऽपत्यम्। स॒मीचीः॑। दिशः॑। स्पृ॒ताः। च॒तु॒ष्टो॒मः। च॒तु॒स्तो॒म इति॑ चतुःऽस्तो॒मः। स्तोमः॑ ॥२५ ॥
स्वर रहित मन्त्र
वसूनाम्भागो सि रुद्राणामाधिपत्यञ्चतुष्पात्स्पृतञ्चतुर्विँश स्तोमऽआदित्यानाम्भागोसि मरुतामाधिपत्यङ्गर्भा स्पृताः पञ्चविँश स्तोमोदित्यै भागोसि पूष्णऽआधिपत्यमोज स्पृतन्त्रिणव स्तोमो देवस्य सवितुर्भागोसि बृहस्पतेराधिपत्यँ समीचीर्दिश स्पृताश्चतुष्टोम स्तोमो यवानाम्भागः ॥
स्वर रहित पद पाठ
वसूनाम्। भागः। असि। रुद्राणाम्। आधिपत्यमित्याधिऽपत्यम्। चतुष्पात्। चतुःपादिति चतुःऽपात्। स्पृतम्। चतुर्विꣳश इति चतुःऽविꣳशः। स्तोमः। आदित्यानाम्। भागः। असि। मरुताम्। आधिपत्यमित्याधिऽपत्यम्। गर्भाः। स्पृताः। पञ्चविꣳश इति पञ्चऽविꣳशः। स्तोमः। अदित्यै। भागः। असि। पूष्णः। आधिपत्यमित्याधिऽपत्यम्। ओजः। स्पृतम्। त्रिणवः। त्रिनव इति त्रिऽनवः। स्तोमः। देवस्य। सवितुः। भागः। असि। बृहस्पतेः। आधिपत्यमित्याधिऽपत्यम्। समीचीः। दिशः। स्पृताः। चतुष्टोमः। चतुस्तोम इति चतुःऽस्तोमः। स्तोमः॥२५॥
विषय - राष्ट्र की नाना समृद्धियों के स्वरूप ।
भावार्थ -
५. ( वसूनां भागः असि ) हे पशु सम्पत्ते ! तू राष्ट्र में बसने वालों का सेवन करने योग्य पदार्थ है । तुझ पर ( रुद्राणाम् आधिपत्यम् ) तेरे रोधन करने वाले रूद्र, गोपाल लोगों का स्वामित्व है । इस प्रकार ( चतुप्पात् स्पृतम्) चौपायों की रक्षा हो । ( चतुर्विंश: स्तोमः ) इसमें २४ अधिकारीगण नियुक्त हो ।
६. ( आदित्यानां भागः असि ) हे गर्भगत जीवो ! तुम आदित्यों या तेजस्वी पुरुषों के भाग हो। तुम पर ( मरुताम् आधिपत्यम् ) शरीरवर्त्ती प्राणों का स्वामित्व है। इस प्रकार प्रजाओं के गर्भ सुरक्षित होते हैं । ( पचविंशः स्तोमः ) उसमें २५ अधिकारीगण हैं ।
७. हे ओज ! ( आदित्यै भागः असि ) तू अखण्ड राजशक्ति का भाग है । तुझ पर ( पूणः अधिपत्यम् ) राष्ट्र को पुष्ट करने वाले पुरुष का स्वामित्व है। इस पर राष्ट्र का ( ओजःस्पृतम् ) ओज, तेज सुरक्षित हो । ( त्रिनवः स्तोमः ) इसमें २७ अधिकारी गण हैं ।
८. ( देवस्य सवितुः भागः असि ) हे समस्त दिशाओं के सर्व प्रेरक, देव ! तू राजा का भाग हो। तुम पर (बृहस्पतेराधिपत्यम् ) तुझ पर महान् राष्ट्र के पालक का स्वामित्व है। इस प्रकार ( समीची: दिशः )) समान रूप से फैली दिशाएं (स्पृता: ) सुरक्षित होती हैं । ( चतुस्तोमः स्तोमः ) इसमें ४ मुख्य अधिकारी होते हैं ॥ २५ ॥
ऋषि | देवता | छन्द | स्वर - स्वराट् संकृतिः । गान्धारः ।
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal