Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 26/ मन्त्र 23
    ऋषिः - मेधातिथिर्ऋषिः देवता - विद्वान् देवता छन्दः - भुरिक् पङ्क्तिः स्वरः - पञ्चमः
    1

    तवा॒यꣳ सोम॒स्त्वमेह्य॒र्वाङ् श॑श्वत्त॒मꣳ सु॒मना॑ऽअ॒स्य पा॑हि।अ॒स्मिन् य॒ज्ञे ब॒र्हिष्या नि॒षद्या॑ दधि॒ष्वेमं ज॒ठर॒ऽइन्दु॑मिन्द्र॥२३॥

    स्वर सहित पद पाठ

    तव॑। अ॒यम्। सोमः॑। त्वम्। आ। इ॒हि॒। अ॒र्वाङ्। श॒श्व॒त्त॒ममिति॑ शश्वत्ऽत॒मम्। सु॒मना॒ इति॑ सु॒ऽमनाः॑। अ॒स्य। पा॒हि॒। अ॒स्मिन्। य॒ज्ञे। ब॒र्हिषि॑। आ। नि॒षद्य॑। नि॒सद्येति॑ नि॒ऽसद्य॑। द॒धि॒ष्व। इ॒मम्। ज॒ठरे॑। इन्दु॑म्। इ॒न्द्र॒ ॥२३ ॥


    स्वर रहित मन्त्र

    तवायँ सोमस्त्वमेह्यर्वाङ्छश्वत्तमँ सुमनाऽअस्य पाहि । अस्मिन्यज्ञे बर्हिष्या निषद्या दधिष्वेमञ्जठर इन्दुमिन्द्र ॥


    स्वर रहित पद पाठ

    तव। अयम्। सोमः। त्वम्। आ। इहि। अर्वाङ्। शश्वत्तममिति शश्वत्ऽतमम्। सुमना इति सुऽमनाः। अस्य। पाहि। अस्मिन्। यज्ञे। बर्हिषि। आ। निषद्य। निसद्येति निऽसद्य। दधिष्व। इमम्। जठरे। इन्दुम्। इन्द्र॥२३॥

    यजुर्वेद - अध्याय » 26; मन्त्र » 23
    Acknowledgment

    भावार्थ -
    हे राजन् ! (अयं सोमः ) यह ऐश्वर्ययुक्त राष्ट्र (तव ) तेरा है । ( त्वम् ) तू (सुमनाः) शुभ चित्त होकर (अस्य) इसके ( शश्वत् - तमम् ) सदा काल से चले आये ऐश्वर्य को ( अर्वाङ ) अपने अधीन (पाहि) पालन कर । (अस्मिन् यज्ञे ) इस महान् यज्ञ में, और इस (बर्हिषि) राज्यासन पर (आ निषद्य) विराज कर ( इमम् ) इस (इन्दुम् ) ऐश्वर्य- शील राष्ट्र को, हे (इन्द्र) ऐश्वर्य के इच्छुक ! (जठरे ) पेट में अन्न के समान (दधिष्व ) धारण कर ।

    ऋषि | देवता | छन्द | स्वर - विद्वान् । भुरिक् पंक्तिः । पंचमः ॥

    इस भाष्य को एडिट करें
    Top