Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 26/ मन्त्र 4
    ऋषिः - रम्याक्षी ऋषिः देवता - इन्द्रो देवता छन्दः - स्वराड् जगती स्वरः - निषादः
    1

    इन्द्र॒ गोम॑न्नि॒हा या॑हि॒ पिबा॒ सोम॑ꣳ शतक्रतो। वि॒द्यद्भि॒र्ग्राव॑भिः सु॒तम्।उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ गोम॑तऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ गोम॑ते॥४॥

    स्वर सहित पद पाठ

    इन्द्र॑। गोम॒न्निति॒ गोऽम॑न्। इ॒ह। आ। या॒हि॒। पिब॑। सोम॑म्। श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो। वि॒द्यद्भि॒रिति॒ वि॒द्यत्ऽभिः॑। ग्राव॑भि॒रिति॒ ग्राव॑ऽभिः। सु॒तम्। उ॒प॒या॒मगृ॑हीत इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। गोम॑त॒ इति॒ गोऽम॑ते। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। गोम॑त इति॒ गोऽम॑ते ॥४ ॥


    स्वर रहित मन्त्र

    इन्द्र गोमन्निहायाहि पिबा सोमँ शतक्रतो । विद्यद्भिर्ग्रावभिः सुतम् । उपयामगृहीतो सीन्द्राय त्वा गोमतऽएष ते योनिरिन्द्राय त्वा गोमते ॥


    स्वर रहित पद पाठ

    इन्द्र। गोामन्निति गोऽमन्। इह। आ। याहि। पिब। सोमम्। शतक्रतो इति शतऽक्रतो। विद्यद्भिरितिः विद्यत्ऽभिः। ग्रावभिरिति ग्रावऽभिः। सुतम्। उपयामगृहीत इत्युपयामऽगृहीतः। असि। इन्द्राय। त्वा। गोमत इति गोऽमते। एषः। ते। योनिः। इन्द्राय। त्वा। गोमत इति गोऽमते॥४॥

    यजुर्वेद - अध्याय » 26; मन्त्र » 4
    Acknowledgment

    भावार्थ -
    हे (इन्द्र) ऐश्वर्यवान् ! राजन् ! हे ( गोमन् ) वाणी, आज्ञा एवं गवादि पशु और गौ = पृथ्वी के स्वामिन् ! तू (इह) यहां इस राष्ट्र में (आयाहि) प्राप्त हो, हे (शतक्रतो ) सैकड़ों प्रज्ञाओं क्रिया- सामर्थ्यौं और अधिकारों से युक्त ! तू (विद्यद्भिः) विशेष रूप से विद्यमान अथवा विविध खण्डन- मण्डन करने वाले (ग्रावभिः) विद्वानों द्वारा ( सुतम् ) सिद्धान्त रूप से प्राप्त किये ( सोमम् ) ज्ञानरस का ( पिब ) पान कर | अथवा (विद्यद्भिः) विविध शस्त्र अस्त्रों से शत्रुओं का खण्डन करने वाले (प्रावभिः) दृढ़ शस्त्रधारियों, वीरों, विद्वानों से ( सुतम् ) प्राप्त किये गये ( सोमम् ) अभिषेक द्वारा प्रदत्त सोम नाम राजपद या राष्ट्र और ज्ञान का (पिब) पान कर, उपभोग कर । हे वीर पुरुष ! तू (उपयाम-गृहीत: असि) राष्ट्र की शासन व्यवस्था द्वारा स्वीकृत या नियुक्त है । (स्वा गोमते इन्द्राय) तुमको 'गोमत् इन्द्र' अर्थात् पृथिवी के स्वामी 'इन्द्र' पद के लिये नियुक्त करता हूँ । ( एष: ते) यह तेरे योग्य (योनि) आश्रय, पदाधिकार है। (इन्द्राय त्वा गोमते) 'गोमान् इन्द्र' पद के लिये तुझे स्थापित किया जाता है । (२) विद्वान् के पक्ष में 'गोमान्' ज्ञानवाणियों का ज्ञाता शास्त्रज्ञ, वेदज्ञ, सोम, ज्ञानरस ।

    ऋषि | देवता | छन्द | स्वर - रम्याक्षी । इन्द्रः । स्वराड् जगती । निषादः ॥

    इस भाष्य को एडिट करें
    Top