Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 40/ मन्त्र 1
    ऋषिः - दीर्घतमा ऋषिः देवता - आत्मा देवता छन्दः - अनुष्टुप् स्वरः - गान्धारः
    1

    ई॒शा वा॒स्यमि॒दंꣳ सर्वं॒ यत्किञ्च॒ जग॑त्यां॒ जग॑त्।तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑धः॒ कस्य॑ स्वि॒द्धन॑म्॥१॥

    स्वर सहित पद पाठ

    ई॒शा। वा॒स्य᳖म्। इ॒दम्। स॒र्व॑म्। यत्। किम्। च॒। जग॑त्याम्। जग॑त् ॥ तेन॑। त्य॒क्तेन॑। भु॒ञ्जी॒थाः॒। मा। गृ॒धः॒। कस्य॑। स्वि॒त्। धन॑म् ॥१ ॥


    स्वर रहित मन्त्र

    ईशा वास्यमिदँ सर्वँयत्किञ्च जगत्याञ्जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥


    स्वर रहित पद पाठ

    ईशा। वास्यम्। इदम्। सर्वम्। यत्। किम्। च। जगत्याम्। जगत्॥ तेन। त्यक्तेन। भुञ्जीथाः। मा। गृधः। कस्य। स्वित्। धनम्॥१॥

    यजुर्वेद - अध्याय » 40; मन्त्र » 1
    Acknowledgment

    भावार्थ -
    ( जगत्याम् ) इस सृष्टि में ( यत् किंच ) जो कुछ भी (जगत्) चर, प्राणी, जंगम संसार या गतिशील है (इदम्) वह (सर्वम् ) सब ( ईशा ) सर्वशक्तिमान् परमेश्वर से ( वास्यम् ) व्याप्त है । ( तेन त्यक्तेन) उस त्याग किये हुए, या ( तेन ) उस परमेश्वर से ( त्यक्तेन) दिए हुए पदार्थ से (भुञ्जीथाः) भोग सुख अनुभव कर । ( कस्य स्वित् ) किसी के भी ( धनम् ) धन लेने की (मा गृधः) चाह मत कर । अथवा ( धनं कस्य स्वित् ? ) धन किसका है ? किसी का भी नहीं । इसलिये (मा गृधः) लालच मत कर । 'ईशा' ईश्वरेण सकलैश्वर्यसम्पन्नेन सर्वशक्तिमता परमात्मना इति दया० । ईश ऐश्वर्ये । क्विप् । ईष्ट इतीट्। ईशिता परमेश्वरः । स हि सर्वजन्तूनामात्मा सन् ईष्टे इति मही० । 'इदं सर्वं " प्रकृत्यादिपूथिविपर्यन्तं । इति दया० । प्रत्यक्षतो दृश्यमानं सर्व इति मही० | 'जगत्यां ' गम्यमानायां मृष्टौ इति दया० । लोकत्रये इति मही ० । पृथिव्यामति उवटः । 'तेन त्यक्तेन' 'तेन वर्जितेन तच्चित्तर हितेन' इति दया० । तेनानेन सर्वेण त्यक्तेन त्यक्तस्वस्वामिभावसम्बन्धेन इत्युवटः । अथवा – ( त्यक्तेन तेन भुञ्जीथा: ) अपना स्वामित्व और चित्त से त्याग किये अर्थात् ममता या संग से रहित इस भोग्य पदार्थ से भोग अनुभव" कर । इति दया० । तेन त्यक्तेन भुञ्जीथा:- तेन त्यागेन आत्मानं पालयेथा: इति शंकरः । इस त्याग से अपना पालन कर | राष्ट्रपक्ष में- इस ( जगत्याम् ) पृथ्वी पर जितना ( जगत् ) जंगमः पदार्थ, पशु पक्षी आदि और ( इदं सर्वम् ) यह सब जड़ पदार्थ ( ईशावास्यम् ) शक्तिमान्, ऐश्वर्यवान् राजा द्वारा अधिकार करने योग्य हैं । उससे छोड़े गये या प्रदान किये का तू प्रजावर्ग भोग कर और आपस में कोई भी एक दूसरे के धन की चाह मत कर, मत ललचा ।

    ऋषि | देवता | छन्द | स्वर - आत्मा । अनुष्टुप् । धैवतः ॥

    इस भाष्य को एडिट करें
    Top