Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 40/ मन्त्र 6
    ऋषिः - दीर्घतमा ऋषिः देवता - आत्मा देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    0

    यस्तु सर्वा॑णि भू॒तान्या॒त्मन्ने॒वानु॒पश्य॑ति।स॒र्व॒भू॒तेषु॑ चा॒त्मानं॒ ततो॒ न वि चि॑कित्सति॥६॥

    स्वर सहित पद पाठ

    यः। तु। सर्वा॑णि। भू॒तानि॑। आ॒त्मन्। ए॒व। अ॒नु॒पश्य॒तीत्य॑नु॒ऽपश्य॑ति ॥ स॒र्व॒भू॒तेष्विति॑ सर्वऽभू॒तेषु॑। च॒। आ॒त्मान॑म्। ततः॑। न। वि। चि॒कि॒त्स॒ति॒ ॥६ ॥


    स्वर रहित मन्त्र

    यस्तु सर्वाणि भूतान्यात्मन्नेवानुपश्यति । सर्वभूतेषु चात्मानन्ततो न वि चिकित्सति ॥


    स्वर रहित पद पाठ

    यः। तु। सर्वाणि। भूतानि। आत्मन्। एव। अनुपश्यतीत्यनुऽपश्यति॥ सर्वभूतेष्विति सर्वऽभूतेषु। च। आत्मानम्। ततः। न। वि। चिकित्सति॥६॥

    यजुर्वेद - अध्याय » 40; मन्त्र » 6
    Acknowledgment

    भावार्थ -
    (यः तु) जो पुरुष (सर्वाणि भूतानि) सब प्राणियों और प्राणरहित पदार्थों को भी (आत्मन् एव ) परमात्मा पर ही आश्रित (अनु पश्यति) विद्याभ्यास, धर्माचरण और योगाभ्यास कर साक्षात् कर लेता है और (सर्वभूतेषु च ) समस्त प्रकृति आदि पदार्थों में ( आत्मानम् ) परमेश्वर को व्यापक जानता है । (ततः) तब वह (न विचिकित्सति) संदेह में नहीं पड़ता |

    ऋषि | देवता | छन्द | स्वर - आत्मा | निचृद् अनुष्टुप् । गांधारः ॥

    इस भाष्य को एडिट करें
    Top