यजुर्वेद - अध्याय 40/ मन्त्र 14
ऋषिः - दीर्घतमा ऋषिः
देवता - आत्मा देवता
छन्दः - स्वराडुष्णिक्
स्वरः - ऋषभः
1
वि॒द्यां चावि॑द्यां च॒ यस्तद्वेदो॒भय॑ꣳ स॒ह।अवि॑द्यया मृ॒त्युं ती॒र्त्वा वि॒द्यया॒मृत॑मश्नुते॥१४॥
स्वर सहित पद पाठवि॒द्याम्। च॒। अवि॑द्याम्। च॒। यः। तत्। वेद॑। उ॒भय॑म्। स॒ह ॥ अवि॑द्यया। मृ॒त्युम्। ती॒र्त्वा। वि॒द्यया॑। अ॒मृत॑म्। अ॒श्नु॒ते॒ ॥१४ ॥
स्वर रहित मन्त्र
विद्याञ्चाविद्याञ्च यस्तद्वेदोभयँ सह । अविद्यया मृत्युन्तीर्त्वा विद्ययामृतमश्नुते ॥
स्वर रहित पद पाठ
विद्याम्। च। अविद्याम्। च। यः। तत्। वेद। उभयम्। सह॥ अविद्यया। मृत्युम्। तीर्त्वा। विद्यया। अमृतम्। अश्नुते॥१४॥
विषय - विद्या अविद्या का ज्ञान । उन दोनों की उपासना का फल । मृत्यु और वरण ।
भावार्थ -
( विद्यां च अविद्याम् च ) विद्या और अविद्या (यः) जो (तदा उभयं वेद) इन दोनों के स्वरूप को जान लेता है वह (अविद्यया) अविद्या से (मृत्युं तीर्त्वा) मृत्यु को पार करके ( विद्यया अमृतम् अश्नुते) विद्या से मोक्ष को प्राप्त करता है । अविद्यया —शरीरादि जड़ पदार्थ द्वारा पुरुषार्थ करके । विद्यया-शुद्ध चित्त से सम्यग् तत्वदर्शन करके । ( दया० ) स्वर्गाद्यर्थानि कर्माणि आत्मज्ञानं चेति उवटः ।
टिप्पणी -
अविद्या अग्निहोत्रादि लक्षणा, इति मही० ।
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal