अथर्ववेद - काण्ड 4/ सूक्त 11/ मन्त्र 10
सूक्त - भृग्वङ्गिराः
देवता - इन्द्रः, अनड्वान्
छन्दः - अनुष्टुप्
सूक्तम् - अनड्वान सूक्त
प॒द्भिः से॒दिम॑व॒क्राम॒न्निरां॒ जङ्घा॑भिरुत्खि॒दन्। श्रमे॑णान॒ड्वान्की॒लालं॑ की॒नाश॑श्चा॒भि ग॑छतः ॥
स्वर सहित पद पाठप॒त्ऽभि: । से॒दिम् । अ॒व॒ऽक्राम॑न् । इरा॑म् । जङ्घा॑भि: । उ॒त्ऽखि॒दन् । श्रमे॑ण । अ॒न॒ड्वान् । की॒लाल॑म् । की॒नाश॑: । च॒ । अ॒भि । ग॒च्छ॒त॒: ॥११.१०॥
स्वर रहित मन्त्र
पद्भिः सेदिमवक्रामन्निरां जङ्घाभिरुत्खिदन्। श्रमेणानड्वान्कीलालं कीनाशश्चाभि गछतः ॥
स्वर रहित पद पाठपत्ऽभि: । सेदिम् । अवऽक्रामन् । इराम् । जङ्घाभि: । उत्ऽखिदन् । श्रमेण । अनड्वान् । कीलालम् । कीनाश: । च । अभि । गच्छत: ॥११.१०॥
अथर्ववेद - काण्ड » 4; सूक्त » 11; मन्त्र » 10
विषय - जगदाधार परमेश्वर का वर्णन।
भावार्थ -
वह प्रजापतिरूप अनड्वान्-परमात्मा भी एक चतुष्पाद् बैल के समान है। वह (पद्भिः) अपने चरणों से (सेदिं) क्षेत्र, भूमि को (अवक्रामत्) पार करता हुआ (श्रमेण) श्रम से (कीलालं) अन्न को (उत्खिदन्) उत्पन्न करता हुआ (अनड्वान्) विश्व-शकट का वाहक जगदाधार और (कीनाशः च) कीनाश = यह जीवात्मा, अपने कर्म फलों का काटने हारा, दोनों (अभि गच्छतः) एक दूसरे के पीछे २ चलते हैं।
टिप्पणी -
‘सेदि’ यह लोक है। ‘इरा’ वह अमृतमय मोक्ष है। ‘कीलाल’ ब्रह्मानन्द रस है, ‘कीनाश’ जीव है।
ऋषि | देवता | छन्द | स्वर -
भृग्यंगिरा ऋषिः। अनड्वान् देवता। १, ४ जगत्यौ, २ भुरिग्, ७ व्यवसाना षट्पदानुष्टु व्गर्भोपरिष्टाज्जागता निचृच्छक्वरी, ८-१२ अनुष्टुभः। द्वादशर्चं सूक्तम्।
इस भाष्य को एडिट करें