अथर्ववेद - काण्ड 4/ सूक्त 11/ मन्त्र 3
सूक्त - भृग्वङ्गिराः
देवता - इन्द्रः, अनड्वान्
छन्दः - त्रिष्टुप्
सूक्तम् - अनड्वान सूक्त
इन्द्रो॑ जा॒तो म॑नु॒ष्ये॑ष्व॒न्तर्घ॒र्मस्त॒प्तश्च॑रति॒ शोशु॑चानः। सु॑प्र॒जाः सन्त्स उ॑दा॒रे न स॑र्ष॒द्यो नाश्नी॒याद॑न॒डुहो॑ विजा॒नन् ॥
स्वर सहित पद पाठइन्द्र॑: । जा॒त: । म॒नु॒ष्ये᳡षु । अ॒न्त: । घ॒र्म: । त॒प्त: । च॒र॒ति॒ । शोशु॑चान: । सु॒ऽप्र॒जा: । सन् । स: । उ॒त्ऽआ॒रे । न । स॒र्ष॒त् । य: । न । अ॒श्नी॒यात् । अ॒न॒डुह॑: । वि॒ऽजा॒नन् ॥११.३॥
स्वर रहित मन्त्र
इन्द्रो जातो मनुष्येष्वन्तर्घर्मस्तप्तश्चरति शोशुचानः। सुप्रजाः सन्त्स उदारे न सर्षद्यो नाश्नीयादनडुहो विजानन् ॥
स्वर रहित पद पाठइन्द्र: । जात: । मनुष्येषु । अन्त: । घर्म: । तप्त: । चरति । शोशुचान: । सुऽप्रजा: । सन् । स: । उत्ऽआरे । न । सर्षत् । य: । न । अश्नीयात् । अनडुह: । विऽजानन् ॥११.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 11; मन्त्र » 3
विषय - जगदाधार परमेश्वर का वर्णन।
भावार्थ -
(इन्द्रः) परमात्मा (मनुष्येषु अन्तः) मननशील, ज्ञानी पुरुषों के भीतर, हृदय में (जातः) प्रकट होता है और वही (तप्तः) संतप्त (धर्मः) प्रकाशमान सूर्य के समान (शोशुचानः) निरन्तर देदीप्यमान होकर (चरति) सर्वत्र व्यापक है ! (वि-जानन्) ऐसा जानता हुआ इस विश्व में रह कर (न अश्नीयात्) जो पुरुष विषयों का भोग नहीं करता वह (सुप्रजाः सन्) उत्तम प्रजा से युक्त होकर (उद-भरे) देहत्याग के अनन्तर (न) नहीं (सर्षत्) भटकता, संसार में सरण नहीं करता।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भृग्यंगिरा ऋषिः। अनड्वान् देवता। १, ४ जगत्यौ, २ भुरिग्, ७ व्यवसाना षट्पदानुष्टु व्गर्भोपरिष्टाज्जागता निचृच्छक्वरी, ८-१२ अनुष्टुभः। द्वादशर्चं सूक्तम्।
इस भाष्य को एडिट करें