Loading...
अथर्ववेद > काण्ड 4 > सूक्त 40

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 40/ मन्त्र 2
    सूक्त - शुक्रः देवता - यमः छन्दः - जगती सूक्तम् - शत्रुनाशन सूक्त

    ये द॑क्षिण॒तो जुह्व॑ति जातवेदो॒ दक्षि॑णाया दि॒शोऽभि॒दास॑न्त्य॒स्मान्। य॒ममृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान् प्रतिस॒रेण॑ हन्मि ॥

    स्वर सहित पद पाठ

    ये । द॒क्षि॒ण॒त: । जुह्व॑ति । जा॒त॒ऽवे॒द॒: । दक्षि॑णाया: । दि॒श: । अ॒भि॒ऽदास॑न्ति । अ॒स्मान् । य॒मम् । ऋ॒त्वा । ते॒ । परा॑ञ्च: । व्य॒थ॒न्ता॒म् । प्र॒त्यक् । ए॒ना॒न् । प्र॒ति॒ऽस॒रेण॑ ।‍ ह॒न्मि॒ ॥४०.२॥


    स्वर रहित मन्त्र

    ये दक्षिणतो जुह्वति जातवेदो दक्षिणाया दिशोऽभिदासन्त्यस्मान्। यममृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥

    स्वर रहित पद पाठ

    ये । दक्षिणत: । जुह्वति । जातऽवेद: । दक्षिणाया: । दिश: । अभिऽदासन्ति । अस्मान् । यमम् । ऋत्वा । ते । पराञ्च: । व्यथन्ताम् । प्रत्यक् । एनान् । प्रतिऽसरेण ।‍ हन्मि ॥४०.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 40; मन्त्र » 2

    भावार्थ -
    (ये दक्षिणतः जुह्वति०) हे जातवेदः परमात्मन् ! जो दक्षिण दिशा से अपने आपको इस कार्य में आहुति कर दें और दक्षिण दिशा से हमें नष्ट करें (ते) वे (यमम्०) उस व्यवस्थापक नियन्ता के पास जाकर पराजित होकर कष्ट को प्राप्त करें और (प्रत्यग् एनान्०) उनको भी मैं पीछा करके विनाश करूं।

    ऋषि | देवता | छन्द | स्वर - शुक्र ऋषिः। कृत्याप्रतिहरणाय बहवो देवताः। २ जगती। ८ पुरीतिशक्वरी पदयुक्ता जगती। १, ३-५ त्रिष्टुभः। अष्टर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top