Loading...
अथर्ववेद > काण्ड 4 > सूक्त 40

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 40/ मन्त्र 8
    सूक्त - शुक्रः देवता - दिशः छन्दः - पुरोऽतिशक्वरीपादयुग्जगती सूक्तम् - शत्रुनाशन सूक्त

    ये दि॒शाम॑न्तर्दे॒शेभ्यो॒ जुह्व॑ति जातवेदः॒ सर्वा॑भ्यो दि॒ग्भ्योऽभि॒दास॑न्त्य॒स्मान्। ब्रह्म॒र्त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥

    स्वर सहित पद पाठ

    ये । दि॒शाम् । अ॒न्त॒:ऽदे॒शेभ्य॑: । जुह्व॑ति । जा॒त॒ऽवे॒द॒: । सर्वा॑भ्य: । दि॒क्ऽभ्य: । अ॒भि॒ऽदास॑न्ति । अ॒स्मान् । ब्रह्म॑ । ऋ॒त्वा । ते । परा॑ञ्च: । व्य॒थ॒न्ता॒म् । प्र॒त्यक् । ए॒ना॒न् । प्र॒ति॒ऽस॒रेण॑ । ह॒न्मि॒ ॥४०.८॥


    स्वर रहित मन्त्र

    ये दिशामन्तर्देशेभ्यो जुह्वति जातवेदः सर्वाभ्यो दिग्भ्योऽभिदासन्त्यस्मान्। ब्रह्मर्त्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान्प्रतिसरेण हन्मि ॥

    स्वर रहित पद पाठ

    ये । दिशाम् । अन्त:ऽदेशेभ्य: । जुह्वति । जातऽवेद: । सर्वाभ्य: । दिक्ऽभ्य: । अभिऽदासन्ति । अस्मान् । ब्रह्म । ऋत्वा । ते । पराञ्च: । व्यथन्ताम् । प्रत्यक् । एनान् । प्रतिऽसरेण । हन्मि ॥४०.८॥

    अथर्ववेद - काण्ड » 4; सूक्त » 40; मन्त्र » 8

    भावार्थ -
    (ये दिशाम् अन्तः देशेभ्यः) हे जातवेदः ! जो दिशाओं के बीच के हिस्सों, उपदिशाओं में अपने विनाशकारी पदार्थों को प्रेरित करते हैं और हमें सब दिशाओं से विनाश करने का यत्न करते हैं, ब्रह्म अर्थात् महान् शक्तिवाले वा ब्रह्मास्त्र कर के पराजित होकर कष्ट पाएं और फिर भी इनका पीछा कर के मैं उनका नाश करूं। अध्यात्म में—योगी अपना अभ्यास बढ़ाता हुआ पूर्व, पश्चिम, दक्षिण, उत्तर, अधः और ऊर्ध्व, अन्तरिक्ष और द्यौः और सर्व दिशाओं में ईश्वर के अग्नि, यम, वरुण, सोम, वायु, सूर्य और ब्रह्म इन आठ दिव्य गुणवान् भगवान् की अष्ट शक्तियों का ध्यान करे और बल प्राप्त कर के अपने अन्न शत्रु काम, क्रोध आदि के दशों दिशाओं से आने वाले प्रलोभनों को पराजित करे और कारणोच्छेदपूर्वक उनकों निर्मूल करे। इति अष्टमोऽनुवाकः। इति चतुर्थं काण्डं समाप्तम्।

    ऋषि | देवता | छन्द | स्वर - शुक्र ऋषिः। कृत्याप्रतिहरणाय बहवो देवताः। २ जगती। ८ पुरीतिशक्वरी पदयुक्ता जगती। १, ३-५ त्रिष्टुभः। अष्टर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top