अथर्ववेद - काण्ड 4/ सूक्त 40/ मन्त्र 6
ये॑ऽन्तरि॑क्षा॒ज्जुह्व॑ति जातवेदो व्य॒ध्वाया॑ दि॒शोऽभि॒दास॑न्त्य॒स्मान्। वा॒युमृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥
स्वर सहित पद पाठये । अ॒न्तरि॑क्षात् । जुह्व॑ति । जा॒त॒ऽवे॒द॒: । वि॒ऽअ॒ध्वाया॑: । दि॒श: । अ॒भि॒ऽदास॑न्ति । अ॒स्मान् । वा॒युम् । ऋ॒त्वा । ते॒ । परा॑ञ्च: । व्य॒थ॒न्ता॒म् । प्र॒त्यक् । ए॒ना॒न् । प्र॒ति॒ऽस॒रेण॑ । ह॒न्मि॒ ॥४०.६॥
स्वर रहित मन्त्र
येऽन्तरिक्षाज्जुह्वति जातवेदो व्यध्वाया दिशोऽभिदासन्त्यस्मान्। वायुमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान्प्रतिसरेण हन्मि ॥
स्वर रहित पद पाठये । अन्तरिक्षात् । जुह्वति । जातऽवेद: । विऽअध्वाया: । दिश: । अभिऽदासन्ति । अस्मान् । वायुम् । ऋत्वा । ते । पराञ्च: । व्यथन्ताम् । प्रत्यक् । एनान् । प्रतिऽसरेण । हन्मि ॥४०.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 40; मन्त्र » 6
विषय - आक्रमणकारी शत्रुओं के विनाश करने का उपदेश।
भावार्थ -
हे जातवेदः ! (ये अन्तरिक्षात् जुह्वति०) इस अन्तरिक्ष भाग से अपने नाशकारी पदार्थ हम पर फेंके और हमें (वि-ऊर्ध्वायाः दिशः०) बिना मार्ग की या नाना मार्ग की ऊपर की दिशा से विनाश करना चाहें (ते वायुम् ऋत्वा) वे वायुवत् बलवान् पुरुष को प्राप्त होकर ही पराजित हो और मैं उनका पीछा करके उनका विनाश करूं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शुक्र ऋषिः। कृत्याप्रतिहरणाय बहवो देवताः। २ जगती। ८ पुरीतिशक्वरी पदयुक्ता जगती। १, ३-५ त्रिष्टुभः। अष्टर्चं सूक्तम्॥
इस भाष्य को एडिट करें