अथर्ववेद - काण्ड 5/ सूक्त 13/ मन्त्र 10
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - निचृद्गायत्री
सूक्तम् - सर्पविषनाशन सूक्त
ता॒बुवं॒ न ता॒बुवं॒ न घेत्त्वम॑सि ता॒बुव॑म्। ता॒बुवे॑नार॒सं वि॒षम् ॥
स्वर सहित पद पाठता॒बुव॑म् । न । ता॒बुव॑म् । न । घ॒ । इत् । त्वम् । अ॒सि॒ । ता॒बुव॑म् । ता॒बुवे॑न । अ॒र॒सम् । वि॒षम् ॥१३.१०॥
स्वर रहित मन्त्र
ताबुवं न ताबुवं न घेत्त्वमसि ताबुवम्। ताबुवेनारसं विषम् ॥
स्वर रहित पद पाठताबुवम् । न । ताबुवम् । न । घ । इत् । त्वम् । असि । ताबुवम् । ताबुवेन । अरसम् । विषम् ॥१३.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 13; मन्त्र » 10
विषय - सर्प विष चिकित्सा।
भावार्थ -
(ताबुवं ताबुवं न) ‘ताबुव’ नामक सर्प बस ‘ताबुव’ नाम ओषधि के समान ही है (त्वम् ताबुवं न घ इत् असि) पर तू ‘ताबुव’ भी नहीं है, क्योंकि (ताबुवेन) ‘ताबुव’ नामक ओषधि से (ते विषम् अरसम्) तेरा विष भी निर्बल होजाता है। ‘ताबुव’ ओषधि कदाचित् कड़वा तूम्बा है। कौशिक सूत्र में इस मन्त्र से उसका जल पान करना लिखा है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - गरुत्मान् ऋषिः। तक्षको देवता। १-३, जगत्यौ। २ आस्तारपंक्तिः। ४, ७, ८ अनुष्टुभः। ५ त्रिष्टुप्। ६ पथ्यापंक्तिः। ९ भुरिक्। १०, ११ निचृद् गायत्र्यौ एकादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें