अथर्ववेद - काण्ड 5/ सूक्त 13/ मन्त्र 2
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - आस्तारपङ्क्तिः
सूक्तम् - सर्पविषनाशन सूक्त
यत्ते॒ अपो॑दकं वि॒षं तत्त॑ ए॒तास्व॑ग्रभम्। गृ॒ह्णामि॑ ते मध्य॒ममु॑त्त॒मं रस॑मु॒ताव॒मं भि॒यसा॑ नेश॒दादु॑ ते ॥
स्वर सहित पद पाठयत् । ते॒ । अप॑ऽउदकम् । वि॒षम् । तत् । ते॒ । ए॒तासु॑ । अ॒ग्र॒भ॒म् । गृ॒ह्णामि॑ । ते॒ । म॒ध्य॒मम् । उ॒त्ऽत॒मम् । रस॑म् । उ॒त । अ॒व॒मम् । भि॒यसा॑ । ने॒श॒त् । आत् । ऊं॒ इति॑ । ते॒ ॥१३.२॥
स्वर रहित मन्त्र
यत्ते अपोदकं विषं तत्त एतास्वग्रभम्। गृह्णामि ते मध्यममुत्तमं रसमुतावमं भियसा नेशदादु ते ॥
स्वर रहित पद पाठयत् । ते । अपऽउदकम् । विषम् । तत् । ते । एतासु । अग्रभम् । गृह्णामि । ते । मध्यमम् । उत्ऽतमम् । रसम् । उत । अवमम् । भियसा । नेशत् । आत् । ऊं इति । ते ॥१३.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 13; मन्त्र » 2
विषय - सर्प विष चिकित्सा।
भावार्थ -
हे नाग ! (यत्) जो तेरा (अप-उदकं) जल से रहित, रुधिर को सुखाने वाला शुद्ध (विषं) विष है (तत् ते) उस तेरे विष को (एतासु) इन नाड़ियों में भी (अग्रभम्) मैं पकड़ लूं, ऐसा थाम लूं कि वह शरीर में अधिक नहीं फैले। (ते उत्तमं, मध्यमं उत अवमं रसम्) तेरे प्रबल अर्थात् तीव्र कोटि के और निकृष्ट कोटि के इस विष को भी (गृह्णामि) मैं वश कर लेता हूं। (आत् उ) इतने पर भी यदि विष का थोड़ा बहुत अंश शरीर में न हो तो भी मनुष्य (ते भियसा) केवल तेरे भयमात्र से भी (नेशत्) नष्ट हो जाता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - गरुत्मान् ऋषिः। तक्षको देवता। १-३, जगत्यौ। २ आस्तारपंक्तिः। ४, ७, ८ अनुष्टुभः। ५ त्रिष्टुप्। ६ पथ्यापंक्तिः। ९ भुरिक्। १०, ११ निचृद् गायत्र्यौ एकादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें