अथर्ववेद - काण्ड 5/ सूक्त 13/ मन्त्र 9
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - भुरिग्जगती
सूक्तम् - सर्पविषनाशन सूक्त
क॒र्णा श्वा॒वित्तद॑ब्रवीद्गि॒रेर॑वचरन्ति॒का। याः काश्चे॒माः ख॑नि॒त्रिमा॒स्तासा॑मर॒सत॑मं वि॒षम् ॥
स्वर सहित पद पाठक॒र्णा । श्वा॒वित् । तत् । अ॒ब्र॒वी॒त् । गि॒रे: । अ॒व॒ऽच॒र॒न्ति॒का । या: । का: । च॒ । इ॒मा: । ख॒नि॒त्रिमा॑: । तासा॑म् । अ॒र॒सऽत॑मम् । वि॒षम् ॥१३.९॥
स्वर रहित मन्त्र
कर्णा श्वावित्तदब्रवीद्गिरेरवचरन्तिका। याः काश्चेमाः खनित्रिमास्तासामरसतमं विषम् ॥
स्वर रहित पद पाठकर्णा । श्वावित् । तत् । अब्रवीत् । गिरे: । अवऽचरन्तिका । या: । का: । च । इमा: । खनित्रिमा: । तासाम् । अरसऽतमम् । विषम् ॥१३.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 13; मन्त्र » 9
विषय - सर्प विष चिकित्सा।
भावार्थ -
(कर्णा श्वावित्) इसी प्रकार कानों वाली साही (गिरेः) पर्वत से (अव चरन्तिका) नीचे उतरती हुई (तत् अब्रवीत्) यह बात जतलाती है कि (याः काः च इमाः) ये जो कोई जन्तु (खनित्रिमाः) भूमि खोदकर बिल बना कर रहते हैं (तासाम्) उनका भी विष (अरसतमं) सर्वथा नीरस, निर्बल, विष-रहित होता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - गरुत्मान् ऋषिः। तक्षको देवता। १-३, जगत्यौ। २ आस्तारपंक्तिः। ४, ७, ८ अनुष्टुभः। ५ त्रिष्टुप्। ६ पथ्यापंक्तिः। ९ भुरिक्। १०, ११ निचृद् गायत्र्यौ एकादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें