Loading...
अथर्ववेद > काण्ड 5 > सूक्त 13

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 13/ मन्त्र 11
    सूक्त - गरुत्मान् देवता - तक्षकः छन्दः - निचृद्गायत्री सूक्तम् - सर्पविषनाशन सूक्त

    त॒स्तुवं॒ न त॒स्तुवं॒ न घेत्त्वम॑सि त॒स्तुव॑म्। त॒स्तुवे॑नार॒सं वि॒षम् ॥

    स्वर सहित पद पाठ

    त॒स्तुव॑म् । न । त॒स्तुव॑म् । न । घ॒ । इत् । त्वम् । अ॒सि॒ । त॒स्तुव॑म् । त॒स्तुवे॑न । अ॒र॒सम् । वि॒षम् ॥१३.११॥


    स्वर रहित मन्त्र

    तस्तुवं न तस्तुवं न घेत्त्वमसि तस्तुवम्। तस्तुवेनारसं विषम् ॥

    स्वर रहित पद पाठ

    तस्तुवम् । न । तस्तुवम् । न । घ । इत् । त्वम् । असि । तस्तुवम् । तस्तुवेन । अरसम् । विषम् ॥१३.११॥

    अथर्ववेद - काण्ड » 5; सूक्त » 13; मन्त्र » 11

    भावार्थ -
    (तस्तुवं न तस्तुवं) तस्तुव = हिंसक औषध के समान ‘तस्तुव’ नामक सर्प भी अपनी जाति का एक ही है। (न घ इत् त्वम् तस्तुवम् असि) ‘तस्तुव’ भी तू अब नहीं, क्योंकि (तस्तुवेन विषम् अरसम्) तस्तुव नामक औषध से इसका विष भी निर्बल पड़ जाता है। इन विषधरों की चिकित्सा भी इनके विषों से ही होती है।

    ऋषि | देवता | छन्द | स्वर - गरुत्मान् ऋषिः। तक्षको देवता। १-३, जगत्यौ। २ आस्तारपंक्तिः। ४, ७, ८ अनुष्टुभः। ५ त्रिष्टुप्। ६ पथ्यापंक्तिः। ९ भुरिक्। १०, ११ निचृद् गायत्र्यौ एकादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top