अथर्ववेद - काण्ड 5/ सूक्त 13/ मन्त्र 4
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषनाशन सूक्त
चक्षु॑षा ते॒ चक्षु॑र्हन्मि वि॒षेण॑ हन्मि ते वि॒षम्। अहे॑ म्रि॒यस्व॒ मा जी॑वीः प्र॒त्यग॒भ्ये॑तु त्वा वि॒षम् ॥
स्वर सहित पद पाठचक्षु॑षा । ते॒ । चक्षु॑: । ह॒न्मि॒ । वि॒षेण॑ । ह॒न्मि॒ । ते॒ । वि॒षम् । अहे॑ । म्रि॒यस्व॑ । मा । जी॒वी॒: । प्र॒त्यक् । अ॒भि । ए॒तु॒ । त्वा॒ । वि॒षम् ॥१३.४॥
स्वर रहित मन्त्र
चक्षुषा ते चक्षुर्हन्मि विषेण हन्मि ते विषम्। अहे म्रियस्व मा जीवीः प्रत्यगभ्येतु त्वा विषम् ॥
स्वर रहित पद पाठचक्षुषा । ते । चक्षु: । हन्मि । विषेण । हन्मि । ते । विषम् । अहे । म्रियस्व । मा । जीवी: । प्रत्यक् । अभि । एतु । त्वा । विषम् ॥१३.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 13; मन्त्र » 4
विषय - सर्प विष चिकित्सा।
भावार्थ -
सर्प को वश करने की साधना का उपदेश करते हैं। हे तक्षक नाग ! (चक्षुषा) आंख के बल से (ते चक्षुः हन्मि) तेरी आंख की शक्ति का नाश करता हूं और (विषेण) विप के बल से (ते विषम् हन्मि) तेरे विष को भी विनष्ट करता हूं। हे (अहे) सर्प ! (म्रियस्व) तू मर जा, (मा जीवीः) अब तू जीता नहीं रह सकता। (विषम्) यह विष (प्रत्यग्) फिर लौट कर तेरे पास ही (अभि-एतु) आ जावे। योगज शक्ति और चक्षु के अभ्यास से सांप को वश करके विषैले पदार्थ से उसके विष का नाश करें, उस सांप को ही उस प्रकार के विष प्रयोग से मार दे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - गरुत्मान् ऋषिः। तक्षको देवता। १-३, जगत्यौ। २ आस्तारपंक्तिः। ४, ७, ८ अनुष्टुभः। ५ त्रिष्टुप्। ६ पथ्यापंक्तिः। ९ भुरिक्। १०, ११ निचृद् गायत्र्यौ एकादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें