Loading...
अथर्ववेद > काण्ड 5 > सूक्त 13

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 13/ मन्त्र 6
    सूक्त - गरुत्मान् देवता - तक्षकः छन्दः - पथ्यापङ्क्तिः सूक्तम् - सर्पविषनाशन सूक्त

    अ॑सि॒तस्य॑ तैमा॒तस्य॑ ब॒भ्रोरपो॑दकस्य च। सा॑त्रासा॒हस्या॒हं म॒न्योरव॒ ज्यामि॑व॒ धन्व॑नो॒ वि मु॑ञ्चामि॒ रथाँ॑ इव ॥

    स्वर सहित पद पाठ

    अ॒सि॒तस्य॑ । तै॒मा॒तस्य॑ । ब॒भ्रो: । अप॑ऽउदकस्य । च॒ । सा॒त्रा॒ऽस॒हस्य॑ । अ॒हम् । म॒न्यो: । अव॑ । ज्याम्ऽइ॑व । धन्व॑न: । वि । मु॒ञ्चा॒मि॒ । रथा॑न्ऽइव ॥१३.६॥


    स्वर रहित मन्त्र

    असितस्य तैमातस्य बभ्रोरपोदकस्य च। सात्रासाहस्याहं मन्योरव ज्यामिव धन्वनो वि मुञ्चामि रथाँ इव ॥

    स्वर रहित पद पाठ

    असितस्य । तैमातस्य । बभ्रो: । अपऽउदकस्य । च । सात्राऽसहस्य । अहम् । मन्यो: । अव । ज्याम्ऽइव । धन्वन: । वि । मुञ्चामि । रथान्ऽइव ॥१३.६॥

    अथर्ववेद - काण्ड » 5; सूक्त » 13; मन्त्र » 6

    भावार्थ -
    (असितस्य) असित, (तैमातस्य) तैमात, (बभ्रो) भूरे, गोधुमें और (अपोदकस्य) अपोदक, सूखे रेगिस्तान के सर्प के विषवेगों को (विमुञ्चामि) ऐसे दूर करता हूं जैसे कि (सात्रासाहस्य मन्योः) सदा विजयी राजा के (रथान्) पराक्रमी रथ सदा परे रहते हैं, (धन्वनः ज्यामिव अव) या जिस प्रधार धनुष से डोरी को उतार दिया जाता है।

    ऋषि | देवता | छन्द | स्वर - गरुत्मान् ऋषिः। तक्षको देवता। १-३, जगत्यौ। २ आस्तारपंक्तिः। ४, ७, ८ अनुष्टुभः। ५ त्रिष्टुप्। ६ पथ्यापंक्तिः। ९ भुरिक्। १०, ११ निचृद् गायत्र्यौ एकादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top