Loading...
अथर्ववेद > काण्ड 5 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 14/ मन्त्र 2
    सूक्त - शुक्रः देवता - ओषधिः छन्दः - अनुष्टुप् सूक्तम् - कृत्यापरिहरण सूक्त

    अव॑ जहि यातु॒धाना॒नव॑ कृत्या॒कृतं॑ जहि। अथो॒ यो अ॒स्मान्दिप्स॑ति॒ तमु॒ त्वं ज॑ह्योषधे ॥

    स्वर सहित पद पाठ

    अव॑ । ज॒हि॒ । या॒तु॒ऽधाना॑न् । अव॑ । कृ॒त्या॒ऽकृत॑म् । ज॒हि॒ । अथो॒ इति॑ । य: । अ॒स्मान् । दिप्स॑ति । तम् । ऊं॒ इति॑ । त्वम् । ज॒हि॒ । ओ॒ष॒धे॒ ॥१४.२॥


    स्वर रहित मन्त्र

    अव जहि यातुधानानव कृत्याकृतं जहि। अथो यो अस्मान्दिप्सति तमु त्वं जह्योषधे ॥

    स्वर रहित पद पाठ

    अव । जहि । यातुऽधानान् । अव । कृत्याऽकृतम् । जहि । अथो इति । य: । अस्मान् । दिप्सति । तम् । ऊं इति । त्वम् । जहि । ओषधे ॥१४.२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 14; मन्त्र » 2

    भावार्थ -
    (यातुधानान्) पीड़ा देने वाले जीवों को (अव जहि) गिरा कर मार डाल और (कृत्या-कृतं) पर प्राणघात करने वाले को भी (अव जहि) विनाश कर। (अथो) और (यः) जो (अस्मान् दिप्सति) हमें विनाश करना चाहता है। (तम् उ) उस जीव को भी हे (ओषधे) ओषधे ! तापकारिन् ! (त्वं जहि) तू विनाश कर।

    ऋषि | देवता | छन्द | स्वर - शुक्र ऋषिः। वनस्पतिर्देवता। कृत्याप्रतिहरणं सूक्तम्। १, २, ४, ६, ७, ९ अनुष्टुभः। ३, ५, १२ भुरित्रः। ८ त्रिपदा विराट्। १० निचृद् बृहती। ११ त्रिपदा साम्नी त्रिष्टुप्। १३ स्वराट्। त्रयोदशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top