अथर्ववेद - काण्ड 5/ सूक्त 14/ मन्त्र 9
सूक्त - शुक्रः
देवता - कृत्यापरिहरणम्
छन्दः - त्रिपदा विराडनुष्टुप्
सूक्तम् - कृत्यापरिहरण सूक्त
कृत॑व्यधनि॒ विद्य॒ तं यश्च॒कार॒ तमिज्ज॑हि। न त्वामच॑क्रुषे व॒यं व॒धाय॒ सं शि॑शीमहि ॥
स्वर सहित पद पाठकृत॑ऽव्यधनि । विध्य॑ । तम् । य: । च॒कार॑ । तम् । इत् । ज॒हि॒ । न । त्वाम् । अच॑क्रुषे । व॒यम् । व॒धाय॑ । सम् । शि॒शी॒म॒हि॒ ॥१४.९॥
स्वर रहित मन्त्र
कृतव्यधनि विद्य तं यश्चकार तमिज्जहि। न त्वामचक्रुषे वयं वधाय सं शिशीमहि ॥
स्वर रहित पद पाठकृतऽव्यधनि । विध्य । तम् । य: । चकार । तम् । इत् । जहि । न । त्वाम् । अचक्रुषे । वयम् । वधाय । सम् । शिशीमहि ॥१४.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 14; मन्त्र » 9
भावार्थ -
कैसे अपराधियों को कैसा दण्ड दिया जाय इसका उपदेश करते हैं। (कृतव्यधनि) जिस पुरुष ने किसी को बाण आदि शस्त्र से मारा है उसको ताड़ने वाली हे शक्ति ! तू उसको भी (विध्य) उसी प्रकार वेध, (यः चकार) जो जैसा करे (तमित् जहि) उसको वैसा ही दण्ड देकर नाश कर। हे राजन् ! (त्वाम्) तुझको (अचकुषे) अपराध न करने वाले के (वधाय) वध करने के लिये हम (न संशिशीमहि) उत्तेजित नहीं करते।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शुक्र ऋषिः। वनस्पतिर्देवता। कृत्याप्रतिहरणं सूक्तम्। १, २, ४, ६, ७, ९ अनुष्टुभः। ३, ५, १२ भुरित्रः। ८ त्रिपदा विराट्। १० निचृद् बृहती। ११ त्रिपदा साम्नी त्रिष्टुप्। १३ स्वराट्। त्रयोदशर्चं सूक्तम्॥
इस भाष्य को एडिट करें